SearchBrowseAboutContactDonate
Page Preview
Page 842
Loading...
Download File
Download File
Page Text
________________ ८२८ भगवतीसूत्रे गुपिया ! अम्हं महापउपस्स रनो दो देवा महिडिया जाब सेणाकम्मं करेतितं जहा-पुनभद्देय, माणि पद्देय' भो देशानुपियाः ! यस्मान् कारणात् खलु अस्माकं महापद्मस्य राज्ञो द्वौ देशौ महद्धिको यावत् महाद्युतिको महायशसौ महावलौ सेनाकर्म कुरुतः, तौ यथा-पूर्णभद्रश्च, मणिमद्रश्व 'तं होउणं देवाणुपिया ! अम्हं महापउमस्स रन्नो दोच्चंपि नामधेनं देव सेणे ति' भो देवानुप्रियाः ! तत्-तस्मात्कारणात् भवतु खलु अस्माकं महापद्मस्य राज्ञो द्वितीयमपि नामधेयम् देवसेन इति, देवसेन इति, 'तएणं तस्स महापउमस्स रन्नो दोच्चेवि नामधेज्जे भविस्सइ-देवसेणे त्ति २' ततः खलु तस्य महापद्मस्य राज्ञो द्वितीयमपि नामधेयं भविष्यति-देव सेन इति, देव सेन इति, 'तए णं तस्स देव सेणस्स रण्णो अन्नया कयाइ सेते संवतलविमलप्सन्निगासे चउदंते हत्थिरयणे समुप्प. देवाणुप्पिया ! अम्हं महापउमस्त रणो दो देवा महड्डिया जाब सेणाकम्मं करेंति-तं जहा पुण्ण भद्दे य माणिभद्दे य' हे देवानुप्रियो ! हमारे महापद्म राजा की महर्द्धिक, महाद्युतिक, महायशवाले, महाबली दो देव कि जिनका नाम है पूर्णभद्र और मणिभद्र और जो सेनाकर्म करते हैं, 'तं होउणं देवाणुप्पिया! अम्हं महापउमस्त रन्नो दोच्चं पि नामधेज्जं देवसेणे २ त्ति' इस कारण हे देवानुप्रियो ! हमारे महापन राजा का दूसरा नाम देवसेन २ ऐसा भी होना चाहिये । 'तए णं तस्स महापउमस्स रन्नो दोच्चे विनाप्रधेजे भविस्ताइ देवसेणे २ त्ति' इस प्रकार की उन लोगों की विचारधारा के अनुसार उन महापम राजा का दूसरा नाम देवसेन २ ऐसा भी होगा 'तए णं तस्स देवसेणस्त रणोअनया कयाई सेते संखतलघिमल सन्निगासे च उदंते हस्थिरयणे समुप्पज्जिपातयात ४२0-"जम्हा गं देवाणुप्पिया अम्हं महापउमस्स रण्णो दो देवा महादिया जाव सेणाकम्मं करे ति-तं जहा पुण्णभद्दे य माणिभदे य" है वानु. પ્રિયે ! પૂર્ણભદ્ર અને મણિભદ્ર નામના બે મહદ્ધિક, મહાઘતિક, મહાબલિષ્ઠ, મહાયશસ્વી અને મહાસુખસંપન્ન દેવે આપણા મહાપદ્મ રાજાનું सेनाभ रे छ. " तं होउण देवाणुप्पिया | अम्हं महापउमस्स रन्नो दोच्चंपि नामधेज देवसेणे २ त्ति" Bानुप्रिया! ते रणे साप! महा५५ सानु भी नाम देवसेन' , "तए णं तस्स महापउमस्स रन्नो दोच्चे वि नामधेज्जे भविस्सइ देवसेणे २ ति" मा ५४.२नी तेमनी विया२ धाराने परिणाम ते महाप सन्तुं "देवसेन" मे भी नाम ५७. “तए णं तस्स देवसेणस्स रणो अन्नया कयाइ सेते संखतलविमलसन्निगासे चाहते શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy