SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ 3 प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० २१ गोशालकगतिवर्णनम् ८२५ तस्यां रजन्यां खलु शतद्वारे नगरे साभ्यन्तरवाो-अन्तः बहिश्र भाराप्रशश्वभारपमाणतश्च कुम्भाग्रशश्व-कुम्भ क्रममाणातश्व-पद्मावर्षश्च पनवर्षरूपः, रत्नवर्षश्च रत्नवर्षरूपः वर्षः-दृष्टिः वर्षिष्पति, 'तए णं तम्स दारगस्थ अम्मापियरो एक्कारसमे दिवसे वीइक्कते जाव संपत्ते बारसाहदिवसे अयमेयारूवं गोणं सुणनिष्फन्न नामधेज्ज काहिति'-ततः खलु तस्य दारकस्य अम्बापितरौ एकादशे दिवसे पतिक्रान्त-व्यतीते सति यावत्-शुभे नक्षत्रे तिथिकरणदिवसमुहूते सम्प्राप्ते द्वादशाहदिवसे, इयमेतद्रूपं गौ गम्-गुणादागत गुणनिष्पन्नं नामधेयं करिष्यतः'जम्हाणं अहं इमंसि दारगंसि जायनि समाप्ति सयदुवारे नयरे सम्भितरवाहिरिए जाव रयणवासे वुद्धे यस्मात् कारणात् खलु अस्माकम् अस्मिन् दारकेबालके जाते-उत्पन्ले सति, शतद्वारे नगरे साभ्यन्तरवाये--अभ्यन्तरे बहिर्भागे च यावत्-पद्मवर्षों वृष्टः, 'तं होउग अम्हं इमस्ल दारगस्स नामधेनं महापउमे देगी, उस रात्रि में शादार नगर में भीतर थाहर भारममाण एवं कुभवमाण पद्मवर्षा एवं रत्नवर्षा वृष्टिरूप में होगी, 'तए णे तस्स दारगस्त अम्नापियरो एक्कारसमे दिवले वीइकते जाव संपत्ते बारसाहदिवसे अयमे याख्खं गोणं गुणनिधान्नं नामधेन काहिति' ११ वां दिन जब निकल जायेगा, तब उस दारक के माता पिता १२ यारहवें दिन के लगते ही पावत् शुभनक्षत्र में, शुभतिथि में शुभकरण में शुभ. दिवस में और शुभमुहूर्त में यह ऐला गौणगुगनिष्पन्न नाम रखेंगे। 'जम्हाणं अम्हं इमंसि दारगंसि जायंसि समाणमि, सयदुवारे नयरे सभितरवाहिरिए जाव रयणवासे बुट्टे' इस बालक के होते ही शत. द्वार नगर में भीतर बाहर यावत् पद्मवर्षा हुई । 'तं होउ णं अम्हं જે રાત્રે ભદ્રા રાણી તે બાળકને જન્મ આપશે, તે રાત્રે શતદ્વાર નગરની બહાર અને અંદર ભારપ્રમાણે અને કુંભપ્રમાણ પત્રોની અને રત્નોની વૃષ્ટિ थी. "तए णं तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे वीइकते जाव संपत्ते बारसाहदिवसे अयमेयारूवं गोण्ण गुणनिप्फन्नं नामधेज्ज काहिति" તેના જન્મ બાદ અગિયાર દિવસ વ્યતીત થઈને જ્યારે બારમે દિવસ બેસશે, ત્યારે શુભ નક્ષત્રમાં, શુભતિથિએ, શુભ કરણમાં શુભદિવસે અને શુભ મુહૂર્તમાં, तन मातापिता तनुं 40 प्रमाणे गुप्यनिरूपन्न नाम ५७A-" जम्हाणं अम्हं इमंसि दारगंसि जायंसि, समाणंसि सयदुवारे नयरे सभितरबाहिरिए जाव रयणवासे बुढे" AL L समय शता२ नमनी A२ मने ५७२ मधे पानी वृष्टि ५४ ती, "तं होउ ण अम्हं इमरस दारगस्स भ० १०४ શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy