SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० १९ रेवतीदानसमीक्षा ७६३ रेवति ! एवं खलु - पूर्वोक्तरीत्या त्वया गाथापत्या, श्रमणस्य भगवतो महावीरस्य अर्थाय-प्रयोजनाय द्वे कपोतशरीरे-कूष्माण्डफले, उपस्कृते-संस्कृते, किन्तु ताभ्यां नो अर्थः, औदेशिकदोपदुष्टत्वात् महावीरस्य न प्रयोजनम्, अपितु 'अस्थि ते अन्ने परियासिए मज्जारकडए कुक्कुडमंसए एयमाहराहि, तेणं अट्ठो' अस्ति तव अन्यत् परिवासितम् अश्वनिमित्तं पूर्वदिने सम्पादितम्, मार्जा रकृतम्-वायुविशेषोपशमनाय संस्कृतम्, कुक्कुटमांसकम्-बीजपूरकजातीयफलमध्यभागो वर्तते, तद् आहर-देहि, तेन-उपस्कृतेन बीजपूरकगर्भेण अर्थः प्रयोजनम् अस्ति, 'तए णे सा रेवई गाहावइणी सीहं अणगारं एवं वयासी'-तता खलु सा रेवती गथापत्नी सिंहम् अनगारम् , एवम्-वक्ष्यमाणमकारेण, अबादीत् , 'केस णं सीहा ! से णाणी वा, तबस्सी वा जेणं तव एसट्टे मम ताव रहस्सकडे हन्वमकवाए जओ णं तुमं जाणासि ?' हे सिंह ! अनगार ! रांधे हैं, सो उनसे कोई प्रयोजन नहीं है । अर्थात् आधाकर्मदोष से दूषित होने से महावीर को कोई तात्पर्य नहीं है । परन्तु 'अस्थि ते अन्ने परियासिए मजारकडए कुक्कुडमंसए एयमाहराहि तेणं अट्ठो' जो तुमने कल मार्जारकृत-वायु विशेष को शमन करनेवाला-कुक्कुटमांसक संस्कृत-धनाया है अर्थात्-पिजोरे का गूदा तैयार किया है-वह लाओ उस बीजपूरक गर्भ से प्रयोजन है। 'तए णं सा रेवई गाहावइणी सीहं अणगारं एवं वयासी' तब उस गाथापत्नी रेवती ने सिंह अनगार से ऐसा पूछा 'केसणं सीहा! से णाणी वा तवस्सी वा जेणं तव एस अढे मम ताव रहस्सकडे हव्वमक्खाए' हे सिंह ! अनगार । વીરને માટે બે કપાતશરીર-માંડક ફલ-પકાવ્યાં છે, તે અમારે માટે અકથ્ય છે, કારણ કે આધાકર્મ દૃષથી દૂષિત હોવાને કારણે મહાવીર स्वाभानते ४८ सेभ नथी. ५२.तु " अत्थि ते अन्ने परियासिए मज्जारकडए कुक्कुडम सर एयमाहराहि तेणं अट्ठो” तमे ४. २ मा २कृत-वायुविशेषतुं શમન કરનારો-કુટમાંસક બનાવેલ છે, એટલે કે બિજાને જે પાક मनायो छे, ते पडावे, तेनुं १ अमारे प्रयासन (३२) छ. “ तए णं सा रेवई गाह वइणी सीहं अणगारं एव वयासी” त्यारे ते था५त्नी २१तीये सि मा२२ मा प्रमाणे पूछयु-" केस णं सीहा ! से णाणी तवस्ती वा जेणं तव एस अद्वे मम ताव रहस्सकडे हव्वमक्खाए" सि શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy