SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ७ सू० १ भाषास्वरूपनिरूपणम् ६३ वानां भाषा। पूर्व भदन्त ! भाषणात् भाष्यमाणा भाषा, भाषासमयव्यतिक्रान्ता भाषा ? गौतम ! नो पूर्व भाषणात् भाष्यमाणा भाषा, नो भाषासमयव्यतिक्रान्ता भाषा । पूर्व भदन्त ! भाषा भिद्यते, भाष्यमाणा भाषा भियते, भाषासमयव्यतिक्रान्ता भाषा भिधते ? गौतम ! नो पूर्व भाषा भिद्यते, भाष्यमाणा भाषा भिन्नते, नो भाषासमयव्यतिक्रान्ता भाषा भिद्यते । कतिविधा खलु भदन्त ! भाषा प्रज्ञप्ता ? गौतम ! चतुर्विधा भाषा प्रज्ञप्ता, तद्यथा-सत्या, मृषा, सत्यमृषा, असत्या मृषा ॥ सू० १॥ टीका-पूर्वोदेशके अर्थानामुक्तत्वेन तेषां च भाषयैवोक्तत्वात् भाषायाः स्वरूपं प्ररूपयितुपाह-'रायगिहे ' इत्यादि । 'रायगिहे जाव एवं वयासी' रानगृहे यावत्-नगरे स्वामी समक्मृतः, धर्मकथां श्रोतुं पर्षत निर्गच्छति, धर्मकथा श्रुत्वा निशम्य प्रतिगता पर्षत् , ततो विनयेन शुश्रूषमाणो गौतमः प्राञ्जलिपुटः पर्युपासीना, भगवन्तम् , एवं वक्ष्यमाणप्रकारेण अवादी-'आया भंते ! भासा, মাথাবনা'रायगिहे जाव एवं व्यासी' इत्यादि । टीकार्थ--पूर्व उद्देशे में अर्थों का कथन किया गया है, ये अर्थ भाषा द्वारा ही कहे जाते हैं-इसलिये सूत्रकार ने इस सूत्र द्वारा भाषा के स्वरूप का कथन किया है-'रायगिहे जाव एवं वयासी' राजगृहनगर में यावत् महावीरस्वामी पधारे, धर्मकथा को सुनने के लिये परिषदा निकली और धर्मकथा को सुनकर वह वापिस लौट गई, इसके बाद गौतमस्वामी ने धर्म सुनने की इच्छा से बडे विनय के साथ दोनों हाथ जोडकर प्रभु से इस प्रकार पूछा-'आया भंते ! भासा, -भाषातव्यता" रायगिहे जाव एवं वयासी" त्याह ટીકાથ–આગલા ઉદ્દેશામાં જે અર્થોનું પ્રતિપાદન કરવામાં આવ્યું છે, તે અર્થ ભાષા દ્વારા જ વ્યકત થાય છે. તેથી સૂત્રકારે આ સૂત્રમાં ભાષાના २१३५नी ३३५९। ४२ है-“ रायगिहे जाव एवं वयासो" स नगरमा મહાવીર પ્રભુ પધાર્યા, ધર્મકથા સાંભળવાને માટે પરિષદા નીકળી, ધર્મકથા શ્રવણુ કરી પરિષદા પાછી ફરી, ઈત્યાદિ કથન અહીં “યાવત' પદ વડે ગ્રહણ કરવું જોઈએ ત્યાર બાદ ધર્મતત્વને સમજવાની ઉત્કંઠાવાળા ગીતમ સ્વામીએ વિનયપૂર્વક બને હાથ જોડીને મહાવીર પ્રભુને આ પ્રકારને પ્રશ્ન ५७यो-“ आया भंते ! भासा, अन्ना भासा ?” 8 सावन् ! शुभाषा मात्म શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy