SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० १९ रेवतीदाननिरूपणम् ७४५ णं मेंढियगामस्स नयरस्स बहिया उत्तरपुरथिमे दिसीभाए एत्य णं सालकोट्टए नामं चेइए होत्था, वण्णओ, जाब पुढवि सिलापट्टयो' तस्य खलु मेण्डिकग्रामस्य नगरस्य बहिर्भागे उत्तरपौरस्त्ये दिग्भागे-ईशान कोणे, अा खलु शालकोष्ठक नाम चैत्यम् आसीत् , वर्णकः, अस्य चैत्यस्य वर्णन पूर्णभद्र चैत्यवर्ण नवदवसे यम् , तवर्णनावधिमाह-यावत्-पृथिवीशिलापट्टकम् -पृथिवी शिलापट्टकवर्णनपर्यन्त मवसे. यम् । 'तस्स णं सालकोटगस्स चेयस्स अदूरसामन्ते, एन्थ णं महेगे मालुया. कच्छए याति होत्या' तरस खलु शालकोष्ठस्य चैत्यस्य अदूरसामन्ते नातिदूर प्रत्यासन्ने, अत्र खलु महदेकम् मालुकाकक्षकम्-मालुकानाम एकवीनका वृक्ष विशेषास्तेषां यत्कर्श वम् ततथा चापि आसीत , तद्वनस्वरूपमाह-'किण्हे किण्होभासे जाब निकुरंबभूर पत्तिए पुफिकर फलिए हरियगरेरिज्जमाणे सिरीए अईव अईव उपसोभेमाणे चिट्ठ' तद् मालुका कम वनम् , कृष्णम्-श्यामम् , 'तस्स मेंढियगामस नयरस्त घहिया उत्तरपुरस्थिमे दिसीभाए एत्थ णं सालकोहए नाम चेहए होत्था 'वण्णओ' जाव पुढविसिला. पओ उस मेंटिकग्राम नगर के बाहर ईशानकोण में शालकोष्टक नाम का चैत्य था। इसका वर्णन भी पूर्णभद्र चैत्य के वर्णन जैना समझना चाहिये और यह वर्णन तद्गत पृथिवीशिलापट्टक के वर्णन तक ग्रहण करना चाहिये । 'तस्स णं सालकोहगस्स चेयस्स अदरसामंते एत्थ णं महेगे मालुपाकच्छए यावि होत्था' उस शालकोष्ठ क चैत्य के अदूरसामंत में-न अधिक दूर में और न अधिक पास में विशाल मालुकाकच्छ-एक वीजवाले वृक्षविशेषों का वन था। 'किण्णे किण्हो. भासे जाव निकुरंयभूए पत्तिए, पुफिए, फलिए, हरियगरेरिज्जमाणे नगर्नु न सम. “ तस्स णं में ढियगोमस्स नयरस्स बहिया उत्तरपुरस्थिमे दिखीभाए एत्थ णं सालकोदए नाम चेइए होत्था, वण्णओ, जाव पुढवि. सिलापट्टओ" त मनियाभ. नानी ५४२ शान मां A ४४ નામનું ચિત્ય (ઉદ્યાન) હતું. ઔપાતિક સૂત્રમાં પૂર્ણભદ્ર ચૈત્યનું જેવું વર્ણન કરવામાં આવ્યું છે. એવું જ આ શાલ કોષ્ટક ચિત્યનું પણ વર્ણન સમજવું તેમાં રહેલા પૃથ્વીશિલાપટ્ટકના વર્ણન પયતનું વર્ણન અહીં ગ્રહણ કરવું જોઈએ. " तस्स णं सालकोद्वगरम वेइयस्स अदूरमामंते एत्थ णं महेगे मालुया कच्छए यावि होत्था " ते १४ चैत्यथा मावि ६२ पशु नही मने मन પણ નહીં, એવે સ્થાને વિશાલ માલુકા કચ્છ-એક બીજવાળાં વૃક્ષ વિશે बोनु पन तु. “ किण्हे किण्होभासे जाव निकुरंबभूए, पतिए, पुफ्फिए, फलिए, भ० ९४ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy