SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० १९ रेवतीदाननिरूपणम् ७४१ दंसित्ता समणस्स भगवओ महावीरस्स पाणिसि तं सव्वं संमं निस्सिरइ। तए णं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववन्ने बिलमिवपन्नगभूएणं अप्पाणेणं तमाहारं सरीरकोटगंसि पक्खिवइ । तए णं समणस्स भगवओ महावीरस्स तमाहारं आहारियस्स समाणस्त से विपुले रोगायंके खिप्पामेव उवसमं पत्ते हटे जाए आरोग्गे बलियसरीरे, तुट्ठा समणा, तुट्टाओ समणीओ, तुहा सावया, तुट्टाओ सावियाओ, तुट्टा देवा, तुट्ठाओ देवीओ सदेवमणुयासुरे लोए तुढे-हढे जाए समणे भगवं महावीरे हट्टतुढे जाए समणे भगवं महावीरे हट्टतुटे जाए ॥सू०१९॥ ___ छाया-ततः खलु श्रमणो भगवान् महावीरः अन्यदा कदाचित् श्रावस्त्याः नगर्याः कोष्ठकात् चैत्यात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य बहिर्जनपदविहारं विहरति । तस्मिन् काले, तस्मिन् समये मेण्डिकग्रामं नाम नगरम् आसीत् , वर्णकः । तस्य खलु मेण्डिकग्रामस्य नगरस्य उत्तरपौरस्त्ये दिग्भागे, अत्र खल सालकोष्ठकं नाम चैत्यमासीत् , वर्ण का, यावत् पृथिवीशिलापट्टकम् । तस्य खलु सालकोष्ठकस्य चैत्यस्य अदूरसामन्ते, अत्र खलु महानेको मालुकाकशकश्चापि आसीत् , कृष्णः कृष्णावभासः, यावत् निकुरम्बभूतः परितः पुष्पितः फलितः हरितकराराज्यमानः श्रिया अतीव अतीव उपशोभमानस्तिष्ठति, तत्र खलु मेण्डिक ग्रामे नगरे रेवतीनामं गथापत्नी परिवसति, आढया यावत् अपरिभूता, ततः खलु श्रमणो भगवान् महावीरः अन्यदा कदाचित् पूर्वानुपूर्वीम् चरन् यावत् यत्रै मेण्डिकग्राम नगरं यत्रैव शालकोष्ठकं चैत्यं यावत् पर्षद प्रतिगता । ततः खल श्रमणस्य भगवतो महावीरस्य शरीरके विपुलो रोगातङ्कः प्रादुर्भूतः उज्ज्वलो यावत् दुरधिसाः पित्तजरपरिगतशरीरो दाहव्युत्क्रान्त्या चापि विहरति, अपि च आई लोहितवर्चा स्यपि प्रकरोति, चातुर्वण्य व्याकरोति-एवं खलु श्रमणो भगवान् महावीरो गोशालस्य मङ्खलिपुत्रस्य तपसा तेजसा अन्वाविष्टः सन् अन्तः षण्णां मासानाम् पित्तज्वरपरिगतशरीरो दाहव्युत्क्रान्त्या छदस्थ एव कालं શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy