SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ ७१४ भगवती सूत्रे प्राज्ञ्जलिपुटः सन् पर्युपास्ते - सेवते, 'अयं पुलाइ, गोसाले मंखलिपुत्ते अयंपुलं आजीवियोवासगं एवं वयासी' - हे अयंपुल ! इति संबोध्य गोशालो मङ्कलिपुत्रः riपुलम् आजीविकोपासकम् एवं वक्ष्यमाणप्रकारेण अवादीत्-से नूर्ण अयंपुला ! पुव्वरत्तावरतकालसमर्थसि जाव जेणेव ममं अंतियं तेणेव हव्यमागए' हे अयं पुल ! अथ नूनं निश्चितं पूर्वरात्रापररात्रकालसमये यावत् - कुटुम्बजागरिकां जाग्रतस्तव अयमेतद्रूपः आध्यात्मिकश्चिन्तितः कल्पितः प्रार्थितः मनोगतः संकल्पः समुदपद्यत - कि संस्थिता - किमाकारा हल्ला प्रज्ञप्ता ! इति, ततः खलु हे tige ! तत्र द्वितीयमपि वारम् अयमेतद्रूपः आध्यात्मिको यावत् संकल्पः समुदपद्यत - यत् खलु मम धर्माचार्यों धर्मोपदेशको गोशालो मंखलिपुत्रः उत्पन्नज्ञाननरो जिनः अर्हन् केवळी सर्वज्ञः सर्वदर्शी इहैव श्रावस्त्यां नगर्यां हालाडालायाः कुम्भकार्याः कुम्मकारापणे आजीविकसंघ संपरिवृतः आजीविकसमयेन की 'अयंपुलाइ गोसाले मंखलिपुत्ते अयंपुलं आजीवियोवासगं एवं बयासी' हे अपुल ! इस प्रकार से सम्बोधित करके मंखलिपुत्र गोशाल ने आजीविकोपासक अयंपुल से इस प्रकार कहा - ' से नूर्ण अयंपुला ! पुव्वरत्तावरत्तकालसमयंसि जाव जेणेव ममं अतियं तेणेष हव्वमागए' हे अपुल ! यह निश्चित है कि रात्रि के मध्यभाग में यावत् कुटुम्ब जागरिका करते हुए तुम्हें इस प्रकार का यह आध्यात्मिक, चिन्तित, कल्पित, प्रार्थित, मनोगत संकल्प उत्पन्न हुआ है कि मेरे धर्माचार्य धर्मोपदेशक मंखलिपुत्र गोशाल कि जो उत्पन्न ज्ञानदर्शन को धारण किये हुए हैं, जिन हैं, अर्हन्त हैं, केवली हैं, सर्वज्ञ हैं, सर्वदर्शी हैं। इसी श्रावस्ती 1 પયુ પાસના કરવા લાગ્યા. “ अयं पुलाइ गोमाले म'खलिपुत्ते अयं पुढं आजीवियोवासगं एवं वयासी " " हे अयya !" मा प्रहार सभोधन करीने भ'सिपुत्र गोशाले भालविपास अययुसने या प्रमाणे उहुं-" से नूणं अयं पुला ! पुव्वरत्तावरतकालसमयंसि जाव जेणेव मम अतिय देणेव हव्यमागए ” હે અય‘પુલ ! તે વાત નિશ્ચિત છે કે મધ્યરાત્રે કુટુખ જાગરિકા કરતા કરતા તારા મનમાં આ પ્રકારના આધ્યાત્મિક, ચિન્તિત, કલ્પિત, પ્રાર્થિત અને મનોગત સ‘કલ્પ ઉત્પન્ન થયેા કે હલ્લા (સરકખામણી) કેવા સસ્થાનવાળી કહી છે? ત્યાર મઃ ખીજી વાર પણ તારા મનમાં એવા વિચાર ઉત્પન્ન થયેા કે મારા ધર્માંચા, ધર્મોપદેશક મ’ખલિપુત્ર ગેાચાલક छे. तेथे उत्पन्न ज्ञानदर्शनधारी छे, भिन्न छे, आहुत छे, वसी छे, सर्वज्ञ છે અને સČદર્શી છે. તેઓ આ શ્રાવસ્તી નગરીમાં જ હાલાહલા 'ભકારિ શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy