SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ०६ सू० ४ अभीजित्कुमारचरितनिरूपणम् ५७ यस्य स तथाविधश्चापि-अव्यवच्छिन्नवैरभावः अभवत् । तेणं कालेण तेणं समएणं इमीसे रयणप्पमाए पुढवीए निरयपरिसामंतेसु चोसद्धि असुरकुमारावाससयसहस्सा पण्णत्ता' तस्मिन् काले, तस्मिन् समये अस्या रत्नमभायाः पृथिव्या: निरयसामन्तेषु नरकपरिपाश्र्वेषु चतुष्षष्टिः असुरकुमारावासशतसहस्राणि चतु:पष्टिलक्षामुरकुमारावासाः प्रज्ञप्ताः। 'तएणं से अभीयीकुमारे बहूई वासाई समणोवासगपरियागं पाउणइ' ततः खलु सः अभीतिकुमारो बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयति, 'पाउणिता अद्धमासियाए संलेहणाए तीसं भत्ताई अगसणाई' छरह' पालयित्वा अर्द्धमासिक्या-पाक्षिक्या संलेखनया त्रिंशद्भक्तानि, अनशनशा-अनशनेन छिनति 'छेइत्ता तस्स ठाणस्स अणालोइयाडिकते त्रिंशङ्कतानि अनशनया च्छित्त्वा, तस्य निजतातबद्धवैररूपस्य पापस्थानस्य अनालोचित पतिकान्तः-अकृतालोचनमतिक्रमणः, 'कालमासे कालं राजर्षि उदायन के ऊपर वैरभाव से बहुत अधिक ग्रथित हो गया 'तेणं कालेणं तेणं समएणं इमीसे रयणप्पभाए पुढधीए निरयपरिसा. मंतेसु चोसहि असुरकुमारावाससयहस्सा पण्णत्ता' उस काल में उस समय में इस रश्नप्रभापृथिवी के नारकावासों के समीप जो ६४ लाख असुरकुमारावास कहे गये हैं, सो 'तए णं से अभीयिकुमारे बहूइं यासाई समणोवासगपरियागं पाउणइ' अनेक वर्षों तक श्रमणोपासक की पर्याय जिसने पालन की हैं ऐसा यहअभीजित्कुमार पाउणित्ता अद्धमासियाए संलेहणाए तीसं भन्साई अणसणाए छेएइ' अर्द्ध मासकी संलेखना धारणकर और अनशन से ३० भक्तों का छेदनकर 'छेइत्ता तस्स ठाणस्स अणालोहयपड़िकते कालमासे कालं किचा' यह काल थपाने २0 तन INR प्रत्ये मई २१ मा गया. “तेणे कालेणं तेणं समएण इमीसे रयणप्पभाए पुढवीए निरयपरिसामंतेसु चोसदि असुरकुमारावाससयसहस्सा पणत्ता" ते आणे भने त समये, म नला પૃથ્વીના નારકાવાસની સમીપમાં જે ૬૪ લાખ અસુરકુમારાવાસે કહ્યા છે. "तएण से अभीयिकुमारे बहूई वामाइं समणोवामगपरियागं पाउणइ " ते मसुरકુમારાવાસોમાં, જેણે અનેક વર્ષ સુધી શ્રેણુણે પાસકની પર્યાયનું પાલન કર્યું उतु मे मी. मा२ " पाउणित्ता अद्धमाखियाए संलेहणाए तीसं भसाई अणसणाए छेएइ" अर्धा भासनी सपना था२५५ ४ीने मने अनशन ॥२॥ श्रीस टन मानना परित्याग ४शन, “छेइत्ता तस्स ठाणस्स अणालोइय. पडिकते कालमासे कालं किच्चा" ल्यारे ४जना मस२ माव्ये! त्यारे तणे भ०८ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy