SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ ફૂલ भगवतीसूत्रे पुत्रो हालाहलायाः कुम्भकार्याः कुम्भकारापणे आम्रकूण कहस्तगतो यावत् अञ्जलिं कुर्वन् विहरति, तत्रापि खलु भगवान् इमानि अष्टौ चरमाणि मज्ञापयति, तानि यथा-चरमं पानं यावत् अन्तं करिष्यति, योऽपि च अयंपुल ! तव धर्माचार्यो धर्मोपदेशको गोशाळो मंखलिपुत्रः शीतळकेन खलु मृत्तिका यावत्-विहरति, तत्रापि खल्ल भगवान इमानि चत्वारि पानकानि चत्वारि अपानकानि मज्ञापयति, अथ किं तत् पानकम् ? पानकं यावत्, ततः पश्चात् सिध्यति, यावत् अन्तं करोति, तद्गच्छ खलु स्वम् अयं पुल ! एष चैव तव धर्माचार्यों, धर्मोपदेशको गोशालो मंखलिपुत्रः इदम् एतद्रूपं व्याकरणं व्याकर्तुम् इति, ततः खलु सः अयंपुलः आजीविकोपासकः आजीत्रि: स्थविरैः एवमुक्तः सन् दृष्टतुष्टः उत्थया उत्तिष्ठति, उत्थाय यत्रैत्र गोशालो खलिपुत्रस्तत्रैव प्रधारयद् गमनाय । ततः खलु ते आजीविकाः स्थविरा: गोशालस्य मजलिपुत्रस्य आम्रकूम कपस्थापनार्थतायै एकान्तेऽन्ते संकेतं करोति । ततः खलु स गोशालो मंलिपुत्रः आजीविकानां स्थविराणां संकेतं प्रतीच्छति, प्रतीष्य आम्रकूणकम् एकान्तेऽन्ते एडयति । ततः खलु सः अयंपुलः आजीविकोपासको यत्रै मोशाको खलिपुत्रस्तत्रैव उपागच्छति, उपागत्य गोशालं मंखलिपुत्रं त्रिःकृत्वो यावत् पर्युपास्ते, अर्थपुल । इति गोशालो मंखलिपुत्रः अयंपुलम् आजीविकोपासकम् एवम् अवादीत् तत् नूनम् अयंपुल ! पूर्वरात्रापररात्रकालसमये यावत् य ममान्तिकं तत्रैव शीघ्रमागतः, तत् नूनम् अयंपुल ! अर्थः समर्थः १ हन्त, अस्ति, तत् नो खलु एतत् आम्रकूणकम्, आम्रत्वक खलु एषा, किं संस्थिता हल्ला मज्ञप्ता ? वंशी मूलसंस्थिता हल्ला प्रज्ञता, "वीणां वाश्यत रे वीरकाः ! वीणां वादयत रे वीरकाः ।" ततः खलु स अयं पुलः आजीविको पास को गोशाळेन मङ्गलिपुत्रेण इदम् एतद्रूपं व्याकरणं व्याकृतः सन् हृष्टतुष्टो यावत् गोशालं मङ्गलिपुत्रं वन्दते नमस्यति वन्दित्वा नमस्थित्वा प्रश्नान् पृच्छति, पृष्ट्रा अर्थान् पर्यादते पर्यादाय उत्थया उत्तिष्ठति, उत्थाय गोशालं मंखलिपुत्र वन्दते नमस्यति, दानवा यावत् प्रतिगतः । ततः खलु स गोशालो मंखलिपुत्रः आह्मनो मरणम् आभोगयति, आभोग्य आजीविकान स्थविरान शब्दयति शब्दयित्वा एवम् अवादीत् पूर्व देवानुप्रियाः । मां कालतं ज्ञास्या सुरभिणा गन्धोदकेन स्नपयत, स्वपवित्रा, परमलकुमारेण गन्धकावाधिक्या गात्राणि रूक्षपत, रूपयित्वा सरसेन गोशीर्षचन्दनेन गात्राणि अनुलिम्पत, अनुलिप्य महाईम् हंसलक्षणं पटशाटकम् (नेवासयत परिधापयड, निवास्य, सर्वा लङ्कारविभूषितं कुरुत कृत्वा पुरुषपदस्रवाहिनीं शिविकार आरोहयत, आरोहा श्रावस्त्याः नगर्याः शृङ्गाटक यावत् पथेषु महता महता शब्देन उद्घोषयन्त २, શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy