SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १५ उ० १ सू० १६ गोशालकवृत्तान्तनिरूपणम् ६८५ वियो वासए गोसालेणं मंखलिपुत्तेणं इमं एयारूवं वागरणं वागरिए समाणे हतुट्रे जाव हियए गोसालं मंखलिपुत्तं वंदइ, नमंसइ, बंदित्ता, नमंसित्ता, पसिणाई पुच्छइ, पुच्छित्ता अट्ठाई परियादियइ, परियादिइत्ता, गोसालं मंखलिपुत्तं वंदइ, नमसइ, वंदित्ता, नमंसिता जाव पडिगए। तए णं से गोसाले मंखलिपुत्ते अप्पणो मरणं ओभोएइ, मरणं आभोएत्ता आजीविए थेरे सदावेइ, सदावित्ता एवं वयासी-तुब्भे गं देवाणुप्पिया ! ममं कालगयं जाणित्ता सुरभिणा गंधोदएणं ण्हाणेह, हाणित्ता पम्हलसुकुमालाए गंधकासाइए गायाइं लूहेइ, लुहिता सरसेणं गोसीसचंदणेणं गायाइं अणुलिंपह, अणुलिंपित्ता, महरिहं हंसलक्खणं पडसाडगं नियंसेह, नियंसित्ता सव्वालंकारविभूसियं करेह, करित्ता पुरिससहस्सवाहिणिं सीयं दुरूहेइ, दुरूहिता सावत्थीए नयरीए सिंघाडग जाव पहेसु महया महया सदेणं उग्धोसेमाणा एवं वदह-एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरिता इमीसे ओसप्पिणीए चउवीसाए तित्थयराणं चरिमे तित्थयरे सिद्धे जाव सव्वदुक्खप्पहीणे। इड्डिसक्कारसमुदएणं मम सरीरगस्स णीहरणं करेह। तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स एयमह विणएणं पडिसुणेति ॥सू०१६॥ छाया-आर्याः ! इति श्रमणो भगवान् महावीरः श्रमणान् निर्ग्रन्थान् आ. मन्त्र्य एवम् अगदीव-यावत् खलु आर्याः ! गोशालेन मखलिपुत्रेण मम वधाय शरीरकात्तेनो निःसृष्टं तत् खलु अलं पर्याप्तम् , षोडशानां जनपदानां-तथा શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy