SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० १६ गोशालकवृत्तान्तनिरूपणम् ६८१ से किं तं पाणए ? पाणए चउविहे पण्णत्ते, जं जहा-- गोपुट्टए १, हत्थमदियए२, आयवतत्तए३, सिलापन्भटए४, से तं पाणए। से किं तं अपाणए ? अपाणए चउबिहे पण्णत्ते, तं जहा-थालपाणए१, तयापाणए २, सिंबलिपाणए३, सुद्धपाणए४। से किं तं थालपाणए ? थालपाणए जं णं दाथालगंवा, दावारगं वा, दाकुंभगं वा, दाकलसं वा, सीयलगं वा उल्लगं हत्थेहि परामुसइ न य पाणियं पियइ, से तं थालपालए। से किं तं तयापाणए ? तयापाणए जणं अंबं वा, अंबाडगं वा, जहा पओगपदे जाव बोरं वा, तिंदुरुयं वा, तरुणगं वा, आमगं वा, आसगंसि आवीलेइ वा, पवीलेइ वा, नय पाणियं पियइ, से तं तया पाणए। से किं तं सिंबलिपाणए ? सिंबलिपाणए जं णं कलसंगलियं वा मुग्गसंगलियं वा, माससंगलियं वा, सिंबलिसंगलियं वा, तरुणियं आमियं आसगंलि आवीलेइ पावीलेइ वा, णय पाणियं पियइ से तं सिंवलिपाणए। से किं तं सुद्धपाणए ? सुद्धपाणए जं णं छम्मासे सुद्धखाइमं खाएइ, दो मासे पुढवि संथारोवगए दो मासे कटुसंथारोवगए, दो मासे दब्भसंथारोगए, तस्सणं बहुपडिपुन्नाणं छाहं मासाणं अंतिमराइए इमे दो देवा महड्डिया जाव महासोक्खा, अंतियं पउभवंति, तं जहा-पुण्णभद्देय, माणिभद्देय, तए णं ते देवा सीयलहिं उल्लएहिं हत्थोहिं गायाहिं परामुसति, जे णं ते देवे साइजइ, से आलीविसत्ताए कम्मं पकरेइ, जे ण ते देवे भ० ८६ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy