SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५० १ सू० १५ गोशालक वृत्तान्तनिरूपणम् ६७९ कारावर्णसि, अंत्रकूणगहत्थगए मज्जषाणगं पियमाणे अभिक्खणं गायमाणे' हालाहलायाः कुम्भकार्याः कुम्भकारापणे आम्रकूगक हस्तगतः - आम्रफळ करतल गतः, स्त्रकीय तपस्तेजोलेश्या जन्मदा हो पशान्त्यर्थम । म्रस्थिकं चूपयमिति भावः, मद्यपानकम् - मदिरासेवनम् पिवन् कुर्वन्, अभीक्ष्णम् वारं वारम् गायन् - मद्य पानपयुक्तोन्मादवशात् गानं कुर्वन्, 'अभिक्खणं नच्त्रमाणे, अभिक्खणं डालाहालाए कुंभकारीए अंजलिकम्मं करेमाणे' अभीक्ष्णं वारं वारम् नृत्यन् अभिक्ष्णं वारं वारं हालाहलायाः कुम्भकार्याः अञ्जलिकर्म करबद्धपार्थनाम् कुर्वन्, 'सीयलएणं मट्टियापाणएणं आयंचणि उदपणं गायाई परिसिंमाणे विहर' शीतलकेन मृत्तिकापानीयकेन मृतकामिश्रित जलेन, आतञ्चनिकोदकेन - कुम्भकारस्य गृहे घटादिनिर्मागार भाजनस्थितमृन्मिश्रमलेन, गात्राणि अवयवान् परिषिञ्चनविहरति - तिष्ठति ॥ मृ० १५ ।। " - कुंभकारावणंसि अंबकूणगहस्थगए मज्जपाणगं पियमाणे अभिक्खणं गायमाणे' वहां आकर अपनी ही उष्णतेजोलेश्या से जन्य ताप - दाह की उपशान्ति के लिये आम की गुठली को चूसता हुआ वह हालाहला कुंभकारिणी के कुंभकारापण में ठहर गया। वहां वह मद्यपान करने लगा तथा मद्यपानजन्य नशा के आवेश से बार२ गाना भी गाने लगा । 'अभिक्खणं नच्चमाणे अभिक्खणं हालाहलाए कुंभकारीए अंजलिकम्मं करेमाणे' बार बार नाचने लगा और बार बार हालाहला कुंभकारिणी को दोनों हाथ जोडकर उसकी प्रार्थना भी करने लगा। इस प्रकार सब कुछ करता हुआ वह 'सीयलएणं मट्टिया पाणएणं आयंचणिदणं गाया परिसिंचमाणे विहरइ' अपने शरीर पर शीतल નશાના पियमाणे अभिक्खणं गायमाणे " ત્યાં આવીને પેાતાની ०४ Go તેજલેશ્યા જન્ય દાહની ઉપશાન્તિને નિમિત્તે તે કેરીની ગેટલીને ચૂસવા લાગ્યા, તથા મદિરાપાન પણ કરવા લાગ્યા. મદ્યપાનજન્ય आवेशमां ते वारंवार जीते। पशु गावा साग्यो, "अभिक्खणं नचमाणे, अभिक्खणं हालाहलाए कुंमकारीए अंजलिकम्म करेमाणे " નાચવા લાગ્યું. અને વારવાર હાલાહલા કું ભકારિણીની સામે બન્ને હાથ જોડીને પ્રાથના કરવા લાગ્યા. આ પ્રકારે પેાતાની જ તેોલેશ્વાજન્ય શારીરિક દાહના ઉપામન નિમિત્ત " सीयलपणं मट्टियापाणएणं आयंचणिउदरणं गायाई परिचिमाणे विहरइ " पोताना शरीर पर शीतल मृत्तिप्रमिश्रित भजनु સિંચન કરતા થકા હાલાહલા કુભકારિણીના કુ'ભકારાપણુમાં શેષજીવન શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy