SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ प्रमेयान्द्रका टीका श० १५ २० १ सू० १४ गोशालकवृत्तान्तनिरूपणम् ६४१ टीका-महावीरस्य उक्तवचनश्रवणानन्तरं गोशालो यत्करोति तदाह'तए ण से' इत्यादि । 'तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसुरत्ते५', ततः खलु स गोशालो मङ्खलिपुत्रः श्रमणेन भगवता महावीरेण, एवं-पूर्वोक्तरीत्या उक्तः सन् आशुरक्त:-क्रोधानलैः अत्यन्तदीप्तः प्रज्वलितः सन् नः रुष्टः क्रुद्धः कुपितः मिषमिषायमाणः 'समणं भगवं महावीर उच्चावयाहि आउसणाहि आउसइ' श्रमणं भगवन्तं महावीरम् उच्चावचाभिःअयुक्ताभिः असमञ्जसाभिरित्यर्थः, आक्रोशनाभि:-त्वं मृतोऽसि' इत्यादिमिराक्रोशवचन, आक्रोशयति-निन्दति, 'आउसेत्ता, उच्चावयाहिं उद्धंसणाहिं उसेइ' उच्चावचाभिः आक्रोशनामिः, आक्रुश्य उच्चावचाभिः, उद्घर्षणाभि:पराभवसूचकवचनैः, दुष्कुलीनोऽसि त्वम्' इत्यादिभिः कुलायभिमानपातनशीलै'तए णं से गोसाले मंखलिपुत्ते समणेणं भावया महावीरेणं' इत्यादि। टीकार्थ-महावीर भगवान् के कथित वचनों को सुनकर गोशाल ने क्या किया-यही बात इस सूत्र द्वारा प्रकट की गई है-'तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसु. रत्ते ६' मंखलिपुत्र गोशाल से जब भगवान महावीर ने ऐसा कहा-तब वह क्रोधरूपी अग्नि से अत्यन्त दीप्त एवं प्रज्वलित हो उठा और रुष्ठ क्रुद्ध, कुपित, एवं मिषमिषाता हुभा श्रमण भगवान महावीर की ऊँचनीच वचनों-अयुक्त वचनों से 'तुम मरे हो' इत्यादि प्रकार के अयोग्य शब्दों से निन्दा करने लगा 'आउसेत्ता' उच्चावयाहि उद्धंसणाहिं उद्धंसेइ' अयोग्य शब्दों से उनकी निन्दा करके फिर वह परभवसूचक शब्दों से-तुम दुष्कुलीन हो इत्यादि कुलादिक के उत्कर्ष का अपकर्ष " तएण से गोसाले मंखलिपुत्ते समणेण भगवया महावीरेण" त्याह ટીકાર્થ–મહાવીર ભગવાનની આ વાત સાંભળીને ગોશાલકે શું કર્યું ते सूत्रा२ ३ ४ ४२ छ. “तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसुरत्ते५" न्यारे महावीर प्रमुख સંખલિપુત્ર શાલકને આ પ્રમાણે કહ્યું, ત્યારે તે ગોશાલાક ક્રોધ રૂપી અગ્નિથી અત્યંત દીસ અને પ્રજવલિત થઈ ગયે, અને રુણ, કુદ્ધ, કુપિત અને ધૂંઆપૂંઆ થડે, શ્રમણ ભગવાન મહાવીરની ઊંચ નીચ શબ્દ વડેઅમૃત વચને વડે નિન્દા કરવા લાગ્યું. “તમે આવા છો અને તેવા છે” से मालवाय. " आउसेत्ता उच्चावयाहि उद्धंसणाहिं उद्धंसेइ" अनु. ચિત શબ્દપ્રયોગો દ્વારા તેમની નિંદા કરીને પરભવસૂચક શબ્દો વડે “તમે દુકુલીન છે” ઈત્યાદિ કુલાદિકને અપકર્ષ કરનાર-તિરસ્કાર કરનારાં भ० ८१ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy