SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ६ सू० ४ अभीजित्कुमारचरितनिरूपणम् ५१ 'तए णं से उदायणे राया सयमेव पंचमुट्ठियं लोयं सेसं जहा उसमदत्तस्स जाव सम्बदुवप्पहीणे' ततः खलु स उदायनो राजा स्वयमेव पञ्चमुष्टिकं-पञ्चमुष्टिप्रमाणं लोचं-केशलुञ्चनं करोति, शेषं यथा ऋषभदत्तस्य वक्तव्यता नवमशतके त्रयस्त्रिंशः तमोद्देशके प्रतिपादिता तथैव उदायनस्यापि बोध्या, यावत्-स उदायनो राजा दीक्षां गृहीत्वा संयमेन तपसा आत्मानं भावयन् सिद्धो बुद्धो मुक्तः सर्वदुःख महीणश्वाभवत् ।।मू० ३॥ अभीजित्कुमारवक्तव्यता मूलम्-तए णं तस्स अभीयिरस कुमारस्स अन्नया कयाई पुठवरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झस्थिए जाव समुप्पजित्था-एवं खलु अहं उदायणस्स पुत्ते पभावईए देवीए अत्तए, तए णं से उदायणे राया ममं अवहाय नियगं भायणि केसिकुमारं रज्जे ठावेत्ता समणस्स भगवओ जाव पवइए। इमेणं एयारवेणं महया अप्पत्तिएणं मणोमाणसिएणं दुक्खेणं अभिभूए समाणे अंते उरपरियालसंपरिपुडे सभंडमत्तोवगरणमायाए वीइभयाओ नयराओ निग्गच्छइ, निग्गच्छित्ता पुवाणुपुट्विं चरमाणे गामाघणे राया सयमेव पंचमुट्ठियं लोयं, सेसं जहा उसभदत्तस्स जाव सबदुक्खप्पहीणे' इसके बाद उदायन राजाने अपने आप पंचमुष्टिक केशलुश्वन किया । बाकी का इसके आगे का कथन नौवें शतक के ३३ वें उद्देशक में प्रतिपादित ऋषभदत्त की वक्तव्यता अनुसार जानना चाहिये। यावत्-उदायन राजा दीक्षा को ग्रहणकर संयम से एवं तप से आत्मा को भावित करते हुए सिद्ध, बुद्ध, मुक्त और सर्व दुःखों से रहित हो गये ।। सूत्र ३ ॥ उदायणे राया सयमेव पंचमुट्ठियं लोय', सेस' जहा उपभवतस्म्र जाव सव्वदु खप्पहीणे" त्या२ मा हायन शो चौतानी १ ५ यमुष्टि ३५લુચન કર્યું બાકીનું સમસ્ત કથન નવમાં શતકના ૩૩માં ઉદ્દેશકમાં પ્રતિપાદિત રાષભદત્તની વક્તવ્યતાના જેવું જ સમજવું ઉદાયન રાજા દીક્ષા ગ્રહણ કરીને સંયમ અને તપ વડે આત્માને ભાવિત કરતા થકા સિદ્ધ, બુદ્ધ, મુક્ત, અને સમસ્ત દુખથી રહિત થઈ ગયા, આ કથન પર્વતનું કથન मडी अड, ४२७ नसे. ॥१०॥ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy