SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ - प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० १२ गोशालकवृत्तान्तनिरूपणम् ६१३ स खलु मङ्खलिपुत्रस्तव धर्मान्तेवासी शुक्लः-पवित्रः, शुक्लामिजातिकः-पवित्र परिणामवान् भूत्वा, कालमासे-कालावसरे, कालं कृत्वा-मरणधर्म प्राप्य अन्यतरेषु-एकतमेषु देवलोकेषु देवत्वेन उपपन्न:-उत्पन्ना, अत्रेदं बोध्यम्-कृष्ण-कृष्णाभिजातिक-नील-नीलमभिजातिक-कापोत-कापोता. भिजातिक-तेजा-तेजोऽभिजातिक-पद्म-पद्माभिजातिक-शुक्ल-शुक्लाभिजातिक मेदेन पइविधा परिणामा भवन्ति, तत्र षट्सु परिणामेषु स गोशालो मस्णकाले शुक्लाभिजातिकपरिणामवान सन् कालधर्म प्राप्य कस्मिंश्चित् देवकोके उत्पन्न: इति, तदपेक्षया आत्मानं भिन्नतया प्रतिपादयति-'अहं णं उदाइनाम कुंडिण्णायणए अज्जुणस्स गोयमपुत्तस्स सरीरगं विपनहामि' अहं खलु उदायीनाम कौण्डिन्यायनः-कौण्डिन्यायनगोत्रीयः, अर्जुनस्य गौतमपुत्रस्य शरीरकं विपनहामि-परित्यजां वह मंखलिपुत्र आपका धर्मान्तेवासी था, वह मंखलिपुत्र आपका धर्मान्तेवासी शुक्ल-पवित्र एवं शुक्लाभिजातिक-पवित्र परिणामवाला था और ऐसा होकर ही वह कालमास में-कालावसर में मृत्यु के समय में मर करके किसी एक देवलोक में देव की पर्याय से उत्पन्न हो गया है यहां पर ऐसा समझना चाहिये-कृष्ण, कृष्णाभिजातिक, नील, नीलाभिजातिक, कापोत, कापोताभिजातिक, पीत, पीताभिजातिक, पर, पद्माभिजातिक, और शुक्ल, शुक्लाभिजातिक इस प्रकार से जीव के ६ प्रकार के परिणाम होते हैं । वह गोशाल इन ६ परिणामों में से शुक्लाभिजातिक परिणामवाला होकर मरा है। और इसी बात को अब वह प्रकट करता है कि-'अहं णं उदाइनामं कुंडिण्णायणए अज्जुणस्स મખલિપુત્ર આપને ધર્માતેવાસી હતું, તે તે શુકલ અને શુકલાભિજાતિક (પવિત્ર અને પવિત્રપરિણામવાળો) હતું. તે સંખલિપુત્ર તે કાળને અવસર આવતા કાળધર્મ પામીને કેઈ એક દેવલોકમાં દેવ રૂપે ઉત્પન્ન થઈ ગયા છે. ___मडी मे समा ४ ०, ४०मितिs, नात, नीमामिति, पोत, यतामिति, पात, पीतामितिs, ५, पालि. જાતિક અને શુકલ, શુકલાભિજાતિક, આ પ્રકારે છ પ્રકારના જીવન પરિ. ણામ હોય છે. “તે ગોશાલક આ છ પરિણામોમાંથી શુકલાભિજાતિક પરિ. શામયુકત દશામાં મરણ પામ્યો છે, અને તે કારણે તે કઈ એક દેવલોકમાં દેવની પર્યાયે ઉત્પન્ન થઈ ગયું છે, એવું તે ગોશાલક મંખલિપુત્ર પ્રતિપાદન કરે છે. તે એવું પ્રતિપાદન કરે છે કે હું શાલક નથી, પણ જુદી જ यति छ:-"अहं ण उदाइ नाम कुंडिण्णायणए अज्जुणस्स गोयमपुत्तस्स सरी શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy