SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ ३० १ सू० ११ गोशालकवृत्तान्तनिरूपणम् ५९९ मादिश्रमणा निर्ग्रन्थास्तेनैव उपागच्छति, तेनैव उपागत्य गौतमादिश्रमणान् निर्ग्रन्थान् आमंत्रयति आमन्त्र्य एवम् अवादीत् एवं खलु आर्या पष्ठक्षमणपारण के श्रमणेन भगवता महावीरेण अभ्यनुज्ञातः सन् श्रावस्त्यां नगर्याम् उच्चनीचानि तदेव सर्व यावत ज्ञातपुत्रस्य एतमर्थ परिक्रथय, तद् मा खलु आर्याः ! यूयं केsपि गोशालं मङ्गलिपुत्रं धार्मिक्या प्रतिनोदनया प्रतिनोदयत, यावत्मिथ्यात्वं विप्रतिपन्नः ॥ ११ ॥ टीका - पुनरप्याह - 'तं गच्छ णं तुमं' इत्यादि । 'तं गच्छ णं तुमं आणंदा ! गोयमाणं समणाणं निग्गंथाणं एयमहं परिक हे हि ' - महावीरः कथयति - हे आनन्द ! तत् तस्मात्कारणात्, गच्छ खलु त्वम्, गौतमादीनां श्रमणानां निर्ग्रन्थानां साधूनाम् एतमर्थम् वक्ष्यमाणस्त्ररूपार्थम् परिकथय- ब्रूहि - ' मा णं अज्जो ! तुझं के गोसाल मंखलिपुत्तं धम्मियाए पडिवोयणार पडिचोएउ, धम्प्रियाए परिसारणाए पडिसारेउ, धम्मिएणं पडोयारेणं पडोयारेउ ' भो आर्याः । श्रमणाः ! निर्ग्रन्थाः । मा खल्ल यूयं केपि - अन्यतमा अपि केचित् गोशालं मङ्खलिपुत्रं धार्मिक्या धर्मसम्बन्धिन्या प्रतिनोदनया - गोशालमतप्रतिकूलवचनेन प्रतिनोद " 'तं गच्छ णं तुम आणंदा ! गोयमाईणं समगाणं इत्यादि । टीकार्थ - भगवान् ने पुनः कहा- 'तं गच्छ णं तुमं आणंदा ! गोयमाइणं समणाणं निग्गंथाणं एयमहं परिकहेहि' इस कारण हे आनन्द तुम जाओ और गौतमादि श्रमण निर्ग्रन्थों से इस बात को कह दो कि 'माणं अज्जो ! तुझं केइ गोसालं मखलिपुत्तं धम्मियाए पडिचोयणाए पड़ियार उ धम्मियाए पडिसारणाए पड़िसारेउ धम्मिएणं पड़ोयारेणं पडीयारेज' हे आर्यो ! श्रमण निर्ग्रन्थो ! तुम सब से कोई भी श्रमण निर्ग्रन्थ मंखलिपुत्र गोशाल से धर्मसंबंधि प्रतिनोदनासंबंधि प्रतिसारणा को लेकर उसके मत के विरुद्धरूप से उसे अर्थ का स्मरण न करावे । त्याहि " तं गच्छ णं तुम " मा आरो, डे " तं गच्छ णं तुम आणंदा ! गोयमाईणं समणाण " ટીકા-મહાવીર સ્વામીએ આનંદ સ્થવિરને કહ્યુ.. आणंदा ! गोयमाणं समणणं निभ्गंथाणं एयमट्ठ परिकहि આન ! તમે જઇને ગૌતમાદિ શ્રમણનિગ્ર થૈને આ વાત કહેા કે “ माण अज्जो ! तुज्झ केइ गोसालं मखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएउ धम्मियाए पडियारणाए पडियारेउ धम्मिएणं पडियारेणं पडोयारेउ " हे मार्यो ! હું શ્રમણનિથા ! તમારામાંથી કેાઈએ મ'ખલિપુત્ર ગોશાલકની સાથે ધ સબધી પ્રતિનેદનાની ખાખતમાં—ગેાશાલકના મતની વિરૂદ્ધમાં વચનેાના શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy