SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ५९८ भगवतीसूत्रे मूलम्-"तं गच्छ णं तुमं आणंदा! गोयमाईणं समणाणं निग्गंथाणं एयम परिकहेहि-मा णं अजो तुब्भं केइ गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएउ, धम्मियाए पडिसारणाए पडिसारेउ, धम्मिएणं पडोयारेणं पडोयारेउ, गोसाले गं मंखलिपुत्ते समणेहिं निग्गंथेहि मिच्छं विप्पडिवन्ने। तए णं से आणंदे थेरे समजेणं भगवया महावीरेणं एवं वुत्ते समाणे समणं भगवं महावीरं वंदइ, नमसइ, वंदित्ता नमंसित्ता, जेणेव गोयमाइ समणा निगंथा तेणेव उवागच्छइ, उवागच्छित्ता गोयमाई समणे निग्गंथे आमंतेइ, आमंतित्ता एवं वयासी-एवं खलु अजो! छटुक्खमणपारणगंसि समणेणं भगवया महावीरेणं अब्भणुन्नाए समाणे सावत्थीए नयरीए उच्चनीय तं चेव सव्वं जाव नायपुत्तस्स एयमढे परिकहेहि, तं मा णं अजो! तुब्भे केई गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएउ जाव मिच्छं विपडिवन्ने।सू०११॥ छाया- गच्छ खलु त्वम् आनन्द ! गौतमादीनां श्रमणानां निर्ग्रन्थानाम् एतमर्थ परिकथय, मा खलु आर्याः ! यूयं केऽपि गोशालं मङ्खलिपुत्रं धार्मिक्या प्रतिनोदनया प्रतिनोदयत धार्मिक्या प्रतिसारणया प्रतिसारयत, धार्मिकेण प्रत्यु. पचारेग प्रत्युपचारपत, गोशालः खलु मङ्खलिपुत्रः श्रमगैः निर्ग्रन्यैः मिथ्यात्वं विप्रतिपन्नः ततः खलु स आनन्दः स्थविरः श्रमणेन भगवता महावीरेण एवमुक्तः सन् श्रमगं भगान्तं महावीरं वन्दते, नमस्पति वन्दित्वा नमस्थित्वा यत्रैव गौत. वणियं पुणकरेजा' परन्तु अरिहंत भगवंतों के प्रति वह ऐसा नहीं कर सकता है। हां, उन्हें पीडा दे सकता है । सू० १० ॥ તે પિતાના તપતેજથી ભસ્મીભૂત કરી શકવાને સમર્થ નથી, હા, તે તેમને પીડા ઉત્પન્ન કરી શકે છે ખરે. સૂ૦૧૦ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy