SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे 'कम्हं किण्होमासं जाब निकुरंबभूयं पातादीयं जाव पडिस्वं' कृष्णम्-श्यामवर्णम् , कृष्णावभासम्-शाम कान्तियुक्तम् यावत्-नीलं नीलामासम्, हरित हरिता. भासम् इत्यादि रीत्या मेघनिकुम्बभूतम् मेघवटासदृशश्यामम् , प्रासादीयम्अत्यन्तप्रसन्नतान नकं यावर प्रतिरूपं -सुन्दरम् आसीत् , 'तस्स णं वणसंडस्स बहु. मज्झदेसभाए एस्थ णं महेगं वम्मीयं आसाएंति' तस्य खलु पूर्वोक्तविशेषण विशिष्टस्य परमसुन्दरस्य वनखण्डस्य-चनपाप्तस्य, बहुमध्यदेशभागे-अत्यन्तमध्यदेश भागे, अब खलु वनखण्डबहुमध्यदेशभागे, महान्तं-विशालम् , एकं वल्मीकम् आसादयन्ति-प्राप्नुयन्ति, 'तस्स णं वम्मीयस्स चत्तारि वप्पुओ अन्मुग्गयाओ अभिनिस्सडामो तिरियं सुमंपग्गहियाओ अहे पन्नगदबाओ पन्नगद्धसंठाणसंठियाओ पासादीयाओ जाव पडिरूवाओ' 'तस्य खलु वल्मीकस्य चत्वारि वमाणि शिखराणि इत्यर्थः अभ्युद्गतानि-अत्युन्नतानि, अभिनिःसटानि- अभिविधिना निर्गता: सटा:-वदवयवरूपाः सिंहस्कन्धसटासशपदेशा येषां तानि तथा भूयं पासादीयं जाव पडिवं' श्यामवर्णवाला, एवं श्यामकान्ति से युक्त था। यावत् नीलवर्णवाला और नील कान्ति से युक्त था हरितवर्णः वाला और हरितकान्ति से युक्त था। अतः इत्यादि रीति से यह देखने वालों को ऐसा प्रतीत होता था कि मानों यह मेघ घटा जैसा श्याम है यह वनखंड प्रासादीय-अत्यन्त प्रसन्नताजनक था यावत् प्रतिरूपसुन्दर था। 'तए णं वणसंडस्स बहुमज्झदेसभाए एस्थ णं महेगं बम्मीयं आसाएंति' पूर्वोक्त विशेषण विशेष इस वनखण्ड के ठीक मध्यभाग में इन लोगों को एक वल्मीक मिला जो बहुत विस्तीर्ण था। 'तस्स णं वम्मीय. स्स चत्तारि वप्पुभो अभुग्गयाओ अभिनिस्सडाओ तिरियं सुसंपग्गहियाओ अहे पन्नगद्धरूवाओ पन्नगद्ध संठाण लठियाओ जाव पडिरुवाओ' इस वल्मीक के चार शिखर थे। जो बहुन ऊँचे थे। तथा इनके अवयवरूप શ્યામ વર્ણવાળે અને શ્યામ કાન્તિથી યુક્ત હતો, નીલ વર્ણવાળો અને નીલ કાન્તિથી યુક્ત હી, હરિત (લીલા) વર્ણવાળે અને હરિત કાન્તિથી ચકત હતો. ઇત્યાદિ વિશેષાવાળે તે વનખંડ જાણે કે મેઘની ઘટા હોય એવો લાગતું હતું, અને પ્રાસાદીય-અત્યન્ત પ્રસન્નતા જનક અને પ્રતિરૂપ (४२) तो. “ तस्स ण वणसंडस्न बहुमज्झदेसभाए एत्थ ण महेगं बम्मीयं आसाएति" पूति विशेषणेवात पनमनट ५२।१२ मामा त समे से घो। विशण १६भी3 (२१३) नेये. “ तस्स णं वम्मीयस्त चत्तारी वपुओ अब्भुग्गयाओ अभिनिस्सडाओ तिरियं सुसंपग्गहियाओ अहे पन्नगद्धरूवाओ पन्नगद्धसंठाणसंठियाओ पासादीयाओ जाव पडिरूवाओ" । ૧૯મીકને ચાર શિખર હતા, જે બહુ જ ઊંચા હતા અને તેમના અવયવ શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy