SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ refer टीका ० १५ ७० १ सू० ९ गोशालकवृत्तान्तनिरूपणम् ५५९ याम्, केऽपि उच्चावचाः वाणिजः, एवं तदेव यावत् सर्व ं निरवशेषं भणितव्यम् यावत् निजकं नगरं साधितः, तद् गच्छ खलु स्वम् आनन्द ! धर्मावार्यस्य धर्मोपदेशकस्य यावत् परिकथय ॥ सू० ९ ॥ 9 टीका - पुनरप्याह- 'तेणं काळेणं' इत्यादि । 'तेणं कालेणं, तेणं समरणं समणस्स भगवओ महावीरस्स अंतेवासी आणंदे नाम थेरे पगइभइए जाव विणीए छ छणं अणिक्खितेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरह' तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य अन्तेवासी आनन्दो नाम स्थविरः प्रकृतिभद्रकः- प्रकृत्या स्वभावेन भद्रकः - श्रेष्ठः प्रकृतिभद्रकःयावत्-पकृत्युपशान्तः, प्रकृतिप्रतनुकोचमानमा पालो मः मृदूमार्दव सम्पन्नः आलीनो भद्रको विनीतः - विनयसम्पन्नः, षष्ठपष्ठेन अनिक्षिप्तेन निरन्तरेण तपःकर्मणा संयमेन तपसा आत्मानं भावयन् - वासयन्, विहरति तिष्ठति, 'तए णं से आणंदे 'तेणं काले तेणं समएणं समणस्स भगवओ महावीरस्स' इत्यादि । टीकार्थ - भगवान् ने पुनः कहा- 'तेणं कालेणं तेणं समरणं सम णस्स भगवओ महावीरस्स अंतेवासी आणंदे नामं थेरे पगइ भद्दए जाव विणीए छ छट्ठेणं अणिक्खितेण तवोकम्मेणं संजमेणं तवसा अप्पा भावेमाणे विहरइ' उस काल और उस समय में श्रमण भगवान् महावीर के अन्तेवासी आनन्द नामके एक स्थविर थे । यह प्रकृति से स्वभाव से भद्र थे यावत् प्रकृति से उपशान्त थे । इनकी क्रोध, मान, माया और लोभ ये चारों कषायें बहुत मन्द हो गई थीं, मृदु एवं मार्दव गुण से ये संपन्न थे आलीन थे, भद्रक थे, और विनय युक्त थे । ये निरन्तर षष्ठ षष्ठ तपस्या द्वारा संयम और तप द्वारा अपनी आत्मशोधना में लगे रहते थे । 'तए णं आणंदे " तेणं काळेणं तेणं समरण भ्रमणस्स भगवओ महावीरस्स " त्याहिटीडअर्थ — गोशालउनी वात भागण यावे . " तेण कालेन तेण समण भ्रमणस्स भगवओ महावीरस्स अंतेवासी आनंदे नाम थेरे पगइभहए जाव विणीए छट्ठ छट्टेणं अणिक्खित्तेण तवोकम्मेण संजमेण तवया अप्वा भावेमाणे विहरइ " ते अणे याने ते समये, श्रमण लगवान महावीरना मे અન્તવાસી આનંદ નામના એક સ્થવિર હતા. તેએ ભદ્રિક સ્વભાવવાળા, અને ઉપશાન્ત પ્રકૃતિવાળા હતા તેમના ક્રોધ, માન, માયા અને લેાભ રૂપ કષાયે અત્યંત પાતળા પડી ગયા હતા, તેઓ મૃદુ અને માદવ ગુણુથી સંપન્ન હતા, આલીન હતા, સરળ સ્વભાવના અને વિનીત હતા તેઓ નિર'તર છઠ્ઠને પારણે છઠ્ઠની તપસ્યા દ્વારા અને સયમ અને તપ દ્વારા પેાતાના આત્માની શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy