SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ ० ९ गोशालकवृत्तान्तनिरूपणम् ५५५ सइ, वंदित्ता नर्मसित्ता एवं वयासी- एवं खलु अहं भंते! छट्ठक्खमणपारणगंसि तुब्भेहिं अन्भणुन्नाए समाणे सावत्थीए नयरी उच्चनीय जाव अडमाणे हालाहलाए कुम्भकारीए जाव वीयीवयामि । तए णं गोसाले मंखलिपुत्ते ममं हालाहलाए जाव पासित्ता एवं वयासी - एहि ताव आणंदा ! इओ एवं महं उवमियं निसामेहि । तए णं अहं गोसालेणं मंखलिपुत्तणं एवं कुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छामि, तए णं से गोसाले मंखलिपुत्ते ममं एवं वयासी - एवं खलु आणंदा ! इओ इओ चिरातीयाए अद्धाए केइ उच्चावयावणिया एवं तंचेव जाव सवं निरवसेसं भाणियव्वं जाव नियगं नयरं साहिए तं गच्छ णं तुमं आणंदा ! धम्मायरियस्त धम्मोवदेसगस्स जाव परिक हेहि ॥ सू. ९ ॥ छाया - तस्मिन् काले, तस्मिन् समये श्रमणस्य भगवतो महावीरस्य अन्तेarit at नाम स्थविरः प्रकृतिभद्रको यावद् विनीतः षष्ठपष्ठेन अनिक्षितेन तपःकर्मणा संयमेन तपसा आत्मानं भावयन् विहरति । ततः खलु स आनन्दः स्थविरः षष्ठक्षमणवारणके प्रथमायां पौरुष्याम् एवं यथा गौतम स्वामी तथैव आपृच्छति यावद् उच्चनीचमध्यमानि यावद अटन हालाहलायाः कुम्भकार्याः कुम्भकारापणस्य अदूरसामन्ते व्यतिव्रजति । ततः खलु स गोशालो मंखलिपुत्रः आनन्दं स्थविरं हालाहलायाः कुम्भकार्याः कुम्भकारापणस्य अदूरसामन्तेन व्यतिव्रजन्तं पश्यति दृष्ट्वा एवम् अनादीत् - एहि तावद आनन्द ! इतः, एकं महद् औषधं निशामय ततः खलु स आनन्दः स्थविरो गोशाळेन मंखलिपुत्रेण एवमुक्तः सन् यत्रैत्र हालाहलायाः कुम्भकार्याः कुम्भकारापणः यत्रैव गोशालो मङ्गलिपुत्रः तत्रैवोपागच्छति । ततः खलु स गोशालो मङ्गलिपुत्रः आनन्द स्थविरम् एवमवादीत्, एवं खच आनन्द ! इतः चिरातीतायाम् अद्धायाम् केचिद् उच्चावचाः वणिजः अर्थार्थिनः, अर्थलुब्धाः, अर्थगवेषिणः, अर्थकाङ्क्षिणः, શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy