SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे प्ररूपयतः, एतमर्थम्-उपर्युक्तार्थम् नो श्रद्दधाति, नो वा मत्येति, नो वा रोचयति, 'एवमट्ट असदहमाणे जाव अरोएमाणे जेणेव से तिलथंभए तेणेव उवागच्छ।' एतमर्थम्-पूर्वोक्तार्थम् अश्रद्दधत् यावत्-अप्रतियन्, अरोवयन् , यत्रैव यस्मिन्नेव स्थाने स तिलस्तंभक आसीत् , तत्रैव-तस्मिन्नेव.स्थाने उपागच्छति, 'उवागच्छित्ता नाओ तिलथंभयाओ तं तिलसंगुलियं खुड्डइ, तस्मिन्नेव स्थाने उपागत्य तस्मात्-तिलस्तम्भकात्, तां तिलसंगुलिकां त्रोटयति, 'खुडित्ता करयलंसि सत्ततिले पफ्फोडेई' त्रोटयित्वा करतळे सप्ततिलान् पस्फोटयति, 'तएणं तस्स गोसालस्स मंखलिपुत्तस्स ते सत्ततिले गणमाणस्त अयमेयारूचे अज्झथिए जाव समुप्पज्जित्था'-ततः खलु तस्य गोशालस्य मंखलिपुत्रस्य तान् तिळसंगुलिकानिष्काशितान् , सप्ततिलान् गणयतः, अयमेतद्रूपः आध्यात्मिक:-आत्मगतो यावत्करनेवाले और प्ररूपणा करनेवाले मेरे इस पूर्वोक्त अर्थ को मंखलिपुत्र गोशाल ने अपनी श्रद्धा प्रतीति और रुचि का विषय नहीं बनाया 'एय. मी असदहमाणे जाव अरोएमाणे जेणेव से तिलथंभए तेणेव उवागच्छई' अतः इस कथित अर्थ पर अश्रद्धा यावत् अरुचिरखता हुआ वह गोशाल जहां वह तिल का पेड खडा था वहां गया, 'उवागच्छित्ता ताओ तिलथंभयाओ तं तिलसंगुलियं खुड्डइ' वहां जाकर उसने उस तिलके पेड से उस तिल की फली को तोड लिया, 'खुडित्ता करयलसि सत्ततिले पप्फोडेइ' और तोडकर उसमें से उसने अपनी हथेली पर सात तिल निकाले 'तए णं तस्स मंखलिपुत्तस्स गोसालस्स ते सत्त तिले गणमाणस्स अयमेयारूवे अज्झस्थिए जाव समुप्पजित्था' तब उस मंखलिपुत्र गोशालक के मन में इस प्रकार का यह उन तिलों પ્રરૂપણા કરનાર મારા આ અથને (કથનને) મંખલીપુત્ર શાલકે પિતાની श्रद्धा, प्रतीति भने सायन विषय मनायु नही. " एयम असदहमाणे जाव अरोएमाणे जेणेव से विलथंभए तेणेव उवागच्छइ" तथा भा२। दो। કથિત તે અર્થ પ્રત્યે અશ્રદ્ધા, અપ્રતીતિ અને અરુચિથી યુકત એ તે भविपुत्र शास तसत छ। ल्यालेतो त्या गया. “उवागच्छित्वा तामो तिल अंभयाओ तं तिडसंगुलियं खुइइ" wi न तो ततसना छ। ५२थी ते तनी सीन ती. "खुड़िता करयळंसि सत्ततिले पकोडे" तनी खीर डीने तो तमाथी सात तल पातानी उसी ५२ ४ढया. “सए गं तस्स मखलिपुत्तस्स गोसालस्स ते सस तिले गणमाणस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था" ते तनी जीभाधा नीता સાત તલને ગણતાં તે મંખલિપુત્ર શાલકના મનમાં આ પ્રકારને ચિન્તિત, શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy