SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १५ उ० १ सू० ६ गोशालकवृत्तान्तनिरूपणम् ५३१ गोशालेन मङ्खलपुत्रग साई कूर्मग्रामानगरात् सिद्धार्थग्राम नगरं संपस्थितो बिहाराय-विहर्तुम् 'जाहे य मो तं देसं हलमागया जत्थ गं से तिलथंभए' या च आवां द्वौ विहारं कृत्वा तं देशं 'इव्वं ' बाक्यालबारे आगतौ यत्र खल्लु देशे स पूर्वोक्तस्तिलस्तम्भकः आसीत् , 'तए णं गोसाले मंखलिपुत्ते एवं वयासी'-ततः तदा खलु स गोशालो मंखलिपुत्रः एवम् वक्ष्यमाणप्रकारेण, आदीत्-तुब्भे णं भंते ! तया ममं एवं आइक्खह जाव परूबेह'-हे मदन्त ! यूयं खलु तदा पूर्वकाले, माम् एवम् वक्ष्यमाणपकारेण आख्यत-आख्यातवन्तः, यावत् अभाषध्वम् , माज्ञापयत, पारुपयत-यत् 'गो. साला ! एस णं तिलयं भए निफ्फज्जिस्सइ तं चेव जाव पच्चाइस्संति, तं गं मिच्छा' हे गोशाल ! एष खल्लु तिलस्तम्मको निष्पत्स्यते, तदेव-पूर्वोक्तरीत्यैव, यावत् नो न निष्पत्स्यते, एते च सप्ततिलपुष्पजीवा उद्रुत्य उद्वृत्य एतस्यैव गोशाल के साथ कूर्मग्रामनगर से सिद्धार्थग्राम नगरी की ओर विहार किया 'जाहे य भो तं देसं हवमागया, जत्थ जसे तिलथभए' जब हम दोनों विहार करके वहां पर आये, कि जहां पर वह पूर्वोक्त तिल का पेड था 'तएणगोसाले मंखलिपुत्ते एवं वधासी'तष मखलिपुत्र गोशालक ने मुझ से ऐसा कहा-'तुम्भे णं भंते ! तया ममं एवं आइक्खह, जाव पख्वेह' हे भदन्त ! पहिले आपने मुझ से ऐसा कहा था यावत् प्ररूपित किया था। यहां यावत् पद से "अभाषध्वम्, प्रज्ञापयत" इन दो क्रियापदों का संग्रह हुआ है) कि 'गोसाला ! एसणं तिलथंभए निफजिस्सइ, तं चेव जाव पच्चाइस्संति' तंणं मिच्छा' हे गोशालक यह तिल का पेड निष्पन्न होगा, पूर्वोक्त रीति के अनुसार यावत्-यह अनिष्पन्न नहीं रहेगा तथा ये जो सात तिलपुष्पजीव हैं वे मर कर इसी तिल के મંખલિપુત્ર ગોશાલકની સાથે ક્રમબ્રામ નગરથી સિદ્ધાર્થ ગ્રામ નગર તરફ विहार ४ी. “जाहे य मो तं देसं हव्वमागया, जत्थ णं से तिलथंभए" क्यारे अमेति तना छोड ये। ती स्थान पाया, "तए णं गोसाले मंखलिपुत्ते एवं वयासी" त्यारे भलिपुत्राण भने याप्रमाणे -"तुब्भे गं भंते ! तया मम एवं आइक्खह, जाव परूवेह" मगवन! પહેલાં આપે મને અહીં એવું કહ્યું હતું, એવું પ્રતિપાદન કર્યું હતું, એવી अज्ञापन॥ ४ती भने मेवी प्र३५९॥ ४हुती है-"गोसाला ! एस गं तिलथंभए निष्फज्जिस्सइ, तंचेव जाव पचाइरसंति तं गं मिच्छा" તલને આ છોડ નિષ્પન્ન થશે-નિપજશે, તે અનિષ્પન્ન નહીં રહે અને જે આ સાત તલના પુષ્પ જીવે છે, તેઓ મરીને આ તલના છોડની એક ફલીમાં શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy