SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० ५ गोशालकवृत्तान्तनिरूपणम् ५२७ वक्ष्यमाणप्रकारेण, अवादिषम्-जे णं गोसाला ! एगार सणहाए कुम्मासपिडियाए एगेण य वियडासएणं छठे छटेणं अणिक्खित्तेण तवोकम्मेणं उड़े बाहाओ पगिझिय पगिज्झिय जाब विहरइ' हे गोशाल ! यः खलु जीवः एकया सनखया यस्यां पिण्डिकायां बध्यमानायाम् अंगुलिनखा अंगुष्ठस्याधो लगन्ति सा सनखा पिण्डिका उच्यते, तया, कुलमाषपिण्डिकया-कुलमाषाः स्विन्ना माषाः तेषां पिण्डिकया, एकेन च विकटाशयेन वा विकटाश्रयेण, विकटम्-अचित्तजलं तन्दुलादिधावनजलं तस्याशयः आश्रयो वा स्थानं विकटाशयः, विकटाश्रयो वा तेन, अचित्तजलचुलकेन षष्ठपष्ठेन अनिक्षिप्तेन-निरन्तरेण, तपाकर्मणा ऊर्ध्व बाहू प्रगृह्य भागृह्य यावद्-विहरति, 'से णं अंतो छण्हं मासाणं संखित्तविउलतेयलेस्से भवई' स खल्लु जीवः षण्णां मासानाम् अन्तः संक्षिप्तविपुलतेजोलेश्यो भवति, 'तए णं से गोसाले मंखलिपुत्ते ममं एयमटुं सम्मं विणएणं पडिसुणेई' तत खलु हे गौतम ! मैंने मखलिपुत्र गोशाल से ऐसा कहा-'जे ण गोसाला! एगाए सणहाए कुम्मासपिडियाए एगेण य वियडासएणं छटुं छट्टेणं अणिक्खित्तेणं तबोकम्मेणं उड़े बाहाओ पगिज्झिय २ जाव विहरई' हे गोशाल ! जो मनुष्य जिस मुट्ठी के बांधने पर चारों अंगुलियों के नख अंगुष्ठ के अधोभाग में लग जाते हैं ऐसी एक मुट्ठी भर कुल्माष-पके उड़दों दोनों-घालसे एवं अचित्त जल के एक चुल्लु से पारणा करता हुआ निरन्तर छह महीनेतक षष्ठ षष्ठ तपः कर्म करता है और दोनों हाथ ऊँचे करके सूर्यकी आपतापना लेता हुआ रहता है । 'से गं अंनो छण्हं मासाणं संखित्तविउलतेयलेस्से भवह' वह छह महिने के अन्त में संक्षिप्त और विपुल तेजोलेश्यावाला हो जाता है। 'तए णं से गोसाले मंखलिपुत्ते ममं एएमटुं सम्म विणएणं गोशान ॥ प्रमाणे घु-“जे णं गोसाला! एगाए सणहाए कुम्मासपिडि याए एगेण य वियडासएक छ8 छटेणं अणिक्खित्तेणं तवोकम्मेणं उड्डू बाहाओ पगिझिय२,, जाब विहरइ " डोशासा! मास, भुट्टी पापाथी यारे આંગળીઓનાં નખ અંગુઠાના અધે ભાગને સ્પર્શે એવી એક મુઠ્ઠી પ્રમાણ અડદના બાકળા ( પકાવેલા અડદ ) અને એક અંજલિપ્રમાણ અચિત્ત જળને જ ઉપયોગ કરીને છ માસ સુધી છઠ્ઠને પારણે નિરંતર છદની તપસ્યા કરે છે. અને છ માસ સુધી અને હાથને ઊંચા જ રાખીને સૂર્યની આતાપના तो वियरे छ. “से णं अंतो छह मासाणं संखित्तविउलयलेस्से મારુ” તે માણસ છ માસને અન્ત સંક્ષિપ્ત અને વિપુલ તેજલેશ્યાવાળે थतय छे. “तए गं से गोसाले मखलिपुत्ते मम एयम सम्मं विणएणं શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy