SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० ५ गोशालकवृत्तान्तनिरूपणम् ५१५ तत्रैव उपागच्छ मि 'तएणं तस्त कुम्मग्गामस्स नयरस्स बहिया वेसियायणे नाम वालतवस्सी छ? छटेणं अणिवित्वत्तणं तवोकम्मेणं उड़ बाहाओ पगिज्झिय पगिज्झिय सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ' ततः खलु तस्य कूर्मग्रामस्य नगरस्य बहिर्भागे वेश्यायनो नाम बालतपस्वी षष्ठषष्ठेन अनिक्षिप्तेननिरन्तरेण, तयः कर्मणा ऊचे वाहू प्रगृह्य प्रगृह्य-मासार्य मासाय सूर्याभिमुखः आतापनभूमौ आतापयन्-आतापनां कुर्वन , विहरति-तिष्ठति, आइच्चतेयतवियाओ य से छप्पईओ सम्बयो समंता अमिनिस्सर्वति' आदित्यतेजस्तापिताःसूर्यकिरणसंतप्ताश्चताः षट्पदिकाः-यूकाः, सर्वतः समन्तात् , अभिनि स्रवन्तिसूर्यतापसंतप्ताः सत्यः शिरः सकाशात् इतस्ततो निस्सरन्ति प्रचलन्तीत्यर्थः 'पाणभूय जीवसत्तदयट्टयाए ष णं पडियामो तत्थेव तत्येव भुज्जो भुज्जो पच्चोरुमेई' प्राणभूतजीव सत्त्वदयार्थताय च -प्राणादिषु सामान्येन दयारूपोऽर्थः माणादि था वहां गया 'तएणं तस्स कुम्मग्गामस्स नयरस्स बहिया वेसियायणे नामं घालतवस्सी छट्टछट्टेणं अणिक्खिसेणं तवोकम्मेणं उड्डू पाहाओ पगिन्शिय २ सूराभिमुहे आयावणभूमीए आयावेमाणे विहरई' उस कूर्मग्राम नगर के बहिर्माग में वेश्यायन नामका पालतपस्थी निरन्तर षष्ठ षष्ठ तपस्या कर रहा था, उस समय वह आतापन भूमि में दोनों बाहुएँ ऊँची किये हुए सूर्य के सम्मुख बैठा था और आतापना ले रहा था 'आइच्चतेयतविधाओ य से छप्पईओ सव्वओ समंता अभिनिस्सवंति' सूर्यकी गर्मी के आताप से तपकर यूकाएँ शिर से निकल निकल कर उसके समस्त शरीर के ऊपर चारों ओर इधर से उधर फिर रही थीं। 'पाणभूयजीवसत्तदयट्टयाए च णं पडियाओतत्थेवतत्थेव भुज्जो भुज्जो पच्चोरुभेइ' प्राण, भूत, जीव और सत्व की दया सावी पडया “तए णं तस्स कुम्मग्गामस्स नयरस्स बहिया वेसियायणे नाम बालतवस्वी दुछटेणं अणिक्खित्तेणं तवोकम्मेण उडू बाहाओ पगिज्झियर सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ" नाम नभनी मारना ભાગમાં વેશ્યાયને નામનો બાલતપસ્વી (યથાર્થ ધર્મતત્તવથી અનભિજ્ઞ તપસ્વી) નિરંતર છને પારણે છટ્રની તપસ્યા કરી રહ્યો હતો ત્યારે તે બને ભુજાઓ ઊંચી રાખીને આતાપના ભૂમિમાં સૂર્યની સામે બેઠે હતું અને આતાપના साधो ता. “आइच्चतेयतवियाओ य से छप्पईओ सब्वओ समता अभिनिस्सवंति " सूयन तथा तपान तेन। माथा ५२थी भूमी नीजी नlantn ना २२ ५२ यारे त२५ भाम तम ३२ती ती. “पाणभूयजीवसत्तदद्यद्वयाए पर्ण पडियाओ तत्थेवर भुज्जो भुज्जो पच्चोरभेइ " प्राण, भूत, શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy