SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० ३ गोशालकवृत्तान्तनिरूपणम् ४९७ यत्रैव कोल्लाकः सन्निवेशः आसीत्, तत्रैव उपागच्छति 'तए ण तस्स कोल्लागस्स संनिवेसस्स बहिया बहिया बहुजणो अन्नमन्नस्स एवमाइक्खइ-जाव परूवेइ 'ततः खलु तस्य कोल्लाकस्य सनिवेशस्य बहिः बहिः-बहिःपदेशे बहुजनः अन्योन्यस्य-परस्परम् ' एवम्-वक्ष्यमाणमकारेण, आख्याति, यावत्-भाषते, प्रज्ञापयति-प्ररूपयति-'धन्नेणं देवाणुप्पिया ! बहुले माहणे तं चेव जाव जीवियफले बहुलस्स माहणस्स बहुलस्स माहणस्स' भो देवानुप्रियाः ! धन्यः खलु बहुलो ब्राह्मणो वर्तते, तदेव-पूर्वोक्तवदेव, यावत् कृतार्थः खलु देवानुपियाः ! बहुलो ब्राह्मणः, कृतपुण्यः खलु देवानुप्रियाः ! बहुलो ब्राह्मणः, कृतलक्षणः खलु देवानु. प्रियाः ! बहुलो ब्राह्मणः, कृतौ खलु शुभफलौ लोकौ-इहलोकपरलोकौ देवानुप्रियाः ! बहुलस्य ब्राह्मणस्य, सुलब्धं खलु देवानुपियाः । मानुष्यकं जन्मजीवितफलं बहुलस्य ब्राह्मणस्य, बहुजस्य ब्राह्मणस्येति, 'तएणं तस्स गोसालस्स कर वह कोल्लाकसंनिवेश में आया 'तए णं तस्स कोल्लागस्स संनिवे. सस्स बहिया बहिया बाहुजणो अनमानस्स एवमाइक्खइ, जाव पख्वेइ' वहां कोल्लाक संनिवेश के बाहिर लोग परस्पर में इस प्रकार से बातचीत कर रहे थे, यावत् प्ररूपित कर रहे थे। यहां यावत् शब्द से 'भाषते, प्रज्ञापयति' इन क्रियापदों का ग्रहण हुआ है। 'धन्ने णं देवाणुप्पिया! बहुले माहणे, तं चेव जाव जीवियफले बहुलस्त माहणस्स बहुलस्स माहणस्स' हे देवानुप्रियो! बहुल ब्राह्मण यावत्-कृतार्थ है । देवानुप्रियो ! बहुल ब्राह्मण कृतपुण्य है, हे देवानुप्रियो ! बहुल ब्राह्मण कृत लक्षण है। हे देवानुप्रियो ! बहुल ब्राह्मण के इसलोक और परलोक दोनों लोक शुभफलवाले हैं, हे देवानुप्रियो ! बहुल ब्राह्मण का मनुष्य जन्म और अन यासत maa a 18 सनिवेशमा माल्या. “तए णं तस्स कोल्लागस्म संनिवेखस्स बहिया बहुजणो अन्नमन्नरस एवमाइक्खइ, जाव परूवेइ" त्यारे सा सनिवेशनी मडा२ सा से भीनने या प्रमाणे કહેતા હતા, પ્રતિપાદન કરતા હતા, પ્રજ્ઞાપિત કરતા હતા અને પ્રરૂપિત ४२॥ ता-“ धन्ने णं देवाणुप्पिया ! बहुले भाहणे, तंचेव जाव जीवियफले बहुलस्स माहणस्स, बहुलस्त माणस्व" " देवानुप्रियो ! हुन माझाने ધન્ય છે, હે દેવાનુપ્રિયે ! બહલ બ્રાહ્મણ કૃતાર્થ થઈ ગયે, હે દેવાનુપ્રિયે ! બહુલ બ્રાહ્મણે કૃતyય છે, કૃતલક્ષણ છે, તેના આ લેક અને પરલોક બને શુભફલવાળાં છે, હે દેવાનુપ્રિયે ! બહુલ બ્રાહ્મણને મનુષ્યભવ અને જીવન सार्थ यु छ. " " तए णं तस्स गोसालस्स मंखलिपुत्तस्स बहुजणस्स अंतियं एयमटुं सोचा, भ० ६३ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy