SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० ३ गोशालक वृत्तान्त निरूपणम् ४९३ 'तरणं से बहुले माहणे कत्तिय चाउमासियपाडिवगसि विउलेणं महुघयसंजुतेणं परमण्णेणं माहणे आयामेत्था' ततः खलु स बहुलो ब्रह्मणः कार्तिकचातुर्मासिक प्रतिपदि विपुलेन मधुघृत संयुक्तेन परमान्नेन पायसेन ब्राह्मणान् आचामयत्आचामितवान्- अभोजयदित्यर्थः, 'तए णं अहं गोयमा ! चउत्थमासकखमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि' हे गौतम! ततः खलु अहं चतुर्थमासक्षपपारण के तन्तुवायशालातः प्रतिनिष्क्रामामि, 'पडिनिक्खमित्या णालंद बाहिरियं मज्झ मज्झेण निम्गच्छामि' प्रतिनिष्क्रम्य नाकन्दाया बाह्यस्य-बहिर्भागस्य मध्यमध्येन - मध्यभागेन निर्गच्छामि, 'निग्गच्छित्ता जेणेव कोल्लाए संनिवेसे तेणेव उवागच्छामि' निर्गत्य यत्रैव कोल्लाको नाम सन्निवेश आसीत्, तत्रैव उपाग च्छामि' उवागच्छित्ता कोल्लाए संनिवे से उच्चनीय जाव अडमाणस्स बहुलस्स माहवेद इन चार वेदों में सुपरिष्ठित था 'तए णं से बहुले माहणे कन्सिय चाउमा सिपाडवगंसि विउलेणं महघयसंजुतेण परमण्णेर्ण माहणे आयामेल्या' एक समय की बात है कि उस बहुल ब्राह्मण ने कार्तिक चातुर्मासिक प्रतिपदा के दिन मधुघृत संयुक्त विपुल परमान्न- पायस (खीर) से ब्राह्मणों कों जिमाया 'तए णं अहं गोयमा चउत्थमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि' इसके बाद हे गौतम ! चतुर्थमासक्षपण पारणा के दिन मै तन्तुवाय की शाला से निकला 'पfsfree मिसा णालंद बाहिरियं मज्झ मज्झेणं निग्गच्छामि' और from कर नालन्दा के बहिर्भाग के मध्यभाग से होकर चला. 'निग्गच्छित्ता, जेणेव कोल्लाए संनिवेसे- तेणेव उवागच्छामि' चलकर मैं कोल्लाक संनिवेश में आया । 'उवागच्छित्ता कोल्लाए संनिवेसे उच्च 66 मने अथर्ववेद्यमांते थे। ४ निष्यात ते. "तए णं से बहुले माहणे कत्तिय चाउम्मासि पाडित्रगंसि विउलेणं मद्दुघयसंजुत्तेर्णं परमण्णेणं माहणे आयामेव्था " हुवे मे दिवसे येवु मन्यु ड्डे अति यातुर्मासिक प्रतिषा (એકમ)ને દિવસે મધુશ્રુત ચુત વિપુલ પરમાન્ન (ખીર) તૈયાર કરાવીને તેણે બ્રાહ્મણાને જમાડયા तणं अहं गोयमा ! च उत्थमासक्खमणपारणगंसि तंतुवासालाओ पडिनिक्खमामि " मे हिवसे भारा थोथा भासमभथुना पारજ્ઞાને દિવસ આવી પહેાંચ્યા તેથી હું તન્તુવાય શાલામાંથી નીકળ્યેા. " पडिनिक्खमित्ता जालंदं बाहिरिय मज्झं मझेणं निगच्छामि " त्यांथी नीडजीने નાલઢાના બાહ્યભાગના માગ पर हुं यासतो थयो " निम्गच्छित्ता जेणेव कोलाए संनिवेसे- तेणेव उवागच्छ ” ચાલતાં ચાલતાં હું કાલ્લાક સ'નિવેશમાં मान्यो “उवागच्छत्ता कोल्लाए संनिवेसे उच्च नीच जाव अडमाणस्स बहु શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy