SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ प्रमैयन्द्रिका टीका श० १५ उ० १ सू० २ गोशालकवृत्तान्तनिरूपणम् ४५९ 'तं इच्छामि णं भंते ! गौसालस्स मंखलिपुत्तस्स उहाणपरियाणियं परिकहेउ' हे भदन्त ! तत् तस्मात्कारणातू , अहम् इच्छामि खलु गोशालस्य मङ्खलिपुत्रस्य उत्थानपारियानिकम्-उत्थानात्-जन्मन आरभ्य परियानिकम्-चरितम् , परिकथयितुं देवानुप्रियेण-आख्यापयितुमिच्छामि इति पूर्वेणान्वयः, भगवानाह-'गोयमाइ समणे भगवं महावीरे भगवं गोयमं एवं क्यासी-हे गौतम ! इति सम्बोध्य श्रमणो भगवान् महावीरो भगवन्तं गौतमम् एवं-वक्ष्यमाणमकारेण अवादीत्-'जणं से बहुजणे अन्नमन्नस्स एवमाइक्खा जाव परूवेइ'-यत् खलु तत्-अथ, बहुजनोऽन्योन्यस्य-परस्परम् , एवं-वक्ष्यमाणरीत्या, आख्याति, यावत्-भाषते, प्रज्ञापयति, प्ररूपयति-'एवं खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरइ, तं गं मिच्छा' एवं खलु पूर्वोक्तरीत्या, गोशालो मङ्खलिपुत्री वैसा ही है? इस प्रकार मनुष्यों के मुख से सुनी हुई बात को प्रभु से कहकर उन गौतम ने ऐसी प्रार्थना की कि-'तं इच्छामि णं भंते! गोसालस्स मंखलिपुत्तस्स उट्ठाणपरियाणियं परिकहेउं' हे भदन्त ! मैं आपसे मंखलिपुत्र गोशालक का जन्म से लेकर अन्त तक का जीवन वृत्तान्त सुनना चाहता हूं। तब 'गोथमाइ समणे भगवं महावीरे भगवं गोयमं एवं वयासी' हे गौतम ! इस प्रकार से सम्बोधित करके श्रमण भगवान महावीर ने गौतम से इस प्रकार कहा-'जं णं से बहुजणे अन्नमन्नस्स एवमाइक्खड़, जाव परूवेईजो वे अनेक मनुष्य ऐसा परस्पर में कहते है यावत् प्ररूपित करते हैं, (ग्रहां, यावत् शब्द से 'भाषते, प्रज्ञापयति' इन क्रियापदों का ग्रहण हुआ है) कि 'एवं खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी; जाव पगासेमाणे विहरइ' तं ण मिच्छा' છે. તે શું તે જે કહે છે, તે ખરું માનવા લાયક છે ?” આ પ્રમાણે લેકીને મુખે સાંભળેલી વાત મહાવીર પ્રભુને કહીને તેમણે તેમને એવી प्रार्थना ४॥ 3-" तं इच्छामि ण भंते ! गोसालस्स मंखलिपुत्तस्स उढाणपरियाणि परिकहेउ" भगवन् ! मापने भु भलिपुत्र गोशासन જન્મથી લઈને અન્ત પર્યન્તનું વૃત્તાન સાંભળવા માગું છું. ત્યારે "गोयमाइ समणे भगव महावीरे भगव गोयम एव वयासी" गौतम!" આ પ્રકારે સંબોધન કરીને શ્રમણ ભગવાન મહાવીરે ભગવાન ગૌતમને આ प्रमाणे ह्यु-"जंण से बहुजणे अन्नमन्नस्स एवमाइक्खइ, जाव परूवेइ" અનેક મનુષ્યો એક બીજાને એવું જે કહે છે, સંભાષિત કરે છે, પ્રજ્ઞાપિત रेछ भने प्रपित ४२ छ, “एव खलु गोसाले मंखलिपुत्ते जिणे, जिणप्पलावी, जाव पगासेमाणे विहरइ, तं गं मिच्छा" "भ लिपुत्र गोशालिन શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy