SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ प्रमेचन्द्रियका टीका श० १३ उ० ६ सू० ३ उदायनराजचरितनिरूपणम् ३३ निक्खमइ' ततः खलु श्रमणो भगवान् महावीरः उदायनस्य राज्ञ: इममेतद्रूपम् - उक्तस्वरूपम् आध्यात्मिकम् - आत्मगतं यावत् चिन्तितं कल्पितम् प्रार्थितं मनोगतं संकल्पं समुत्पन्नं विज्ञाय चम्पाया नगर्योः पूर्णभद्रात् चैन्यात् प्रतिनिष्क्रामति - प्रतिनिर्गच्छति, 'पडिनिक्खमित्ता पुव्वाणुपुर्वित्र चरमाणे गामाणुगामं जाव विहरमाणे ' प्रतिनिष्क्रम्य - उक्तचैत्यात् निर्गत्य पूर्वानुपूर्वीम् - अनुक्रमेण चरन, ग्रामानुग्राम - ग्रामाद् ग्रामान्तरं द्रवन् यावत् सुखसुखेन विहरन् ' जेणेव सिंधुसोवीरे जणवए, जेणेत्र वीतिभये णयरे, जेणेव मियवणे उज्जाणे, तेणेव उवागच्छइ उवागच्छिता जाव विहरह' यत्रैव सिन्धुसौवीरो जनपदः आसीत्, यत्रैव वीतिभयं नाम नगरमासीत्, यत्रैव मृगवनं नाम उद्यानमासीत्, तत्रैव उपागच्छति, उपा गत्य यावत् - यथाप्रतिरूपम् अवग्रहम् अवगृह्य संयमेन तपसा आत्मानं भावयन् विहरति- विष्ठति, ' तरणं वीतिभये नयरे सिंघाडग जाब परिसा पज्जुवास' समुप्पनं विषाणित्ता पाओ नयरीओ पुन्नभद्दाओ चेइयाओ पडिनिक्खमइ' श्रमण भगवान् महावीर उदायन राजा के इस प्रकार के इस यावत् चिन्तित, कल्पित, प्रार्थित, मनोगत उत्पन्न हुए संकल्प को जानकर चंपानगरी से, पूर्णभद्र चैत्य से, बाहर विहार कर 'पडिनिक्खमित्ता पुचाणुपुवि चरमाणे गामाणुगामं जाव विहरमाणे' वहां से निकल कर वे क्रमशः विहार करते २, एक ग्राम से दूसरे ग्राम में सुख पूर्वक विचरते हुए 'जेणेव सिंधुसोवीरे जणवए जेणेव बोतिभए णयरे, जेणेव मियवणे उज्जाणे, तेणेव उवागच्छ वहां आये कि जहां सिन्धु सौवीरजनपद है वीतिभय नगर है, और उसमें जहां मृगवन नामका उद्यान है। वहां आकर वे यथाप्रतिरूप अवग्रह प्राप्तकर संयम और तप से आत्मा को भावित कर विचरने लगे 'तए णं वीतिभए जाव समुपपन्नं वियाणित्ता चंपाओ नयरीओ पुन्नभद्दाओ चेइयाओ पडिनिक्खमइ " શ્રમણ ભગવાન મહાવીરે ઉદાયન રાજાના આ પ્રકારના આધ્યાત્મિક, ચિન્તિત, કલ્પિત, પ્રાર્થિત, મનેાગત સકલ્પને જાણીને ચ‘પાનગરીના પૂર્ણભદ્ર ચૈત્ય भांथी विहार श्य. " पडिनिभ्खमित्ता पुव्वाणुपुव्विं चरमाणे गामाणुगामं जाव विहरमाणे ” त्यांथी नीउजीने उमशः विहार करता करता, आभानुश्रामे (भेड ગામથી ખીજે ગામ) સુખપૂર્વક વિચરતા થકા " जेणेव सिंधुसोवीरे जणवए जेणेव वीतिभए जयरे, जेणेव मियवणे उज्जाणे येणेव उवागच्छ ” सिधुसौवीर જનપદના વીતભય નગરના મૃગવન નામના ઉદ્યાન સમીપ આવી પહોંચ્યા ત્યાં આવીને યથાપ્રતિરૂપ અવગ્રહ પ્રાપ્ત કરીને-વનપાલની આજ્ઞા લઈને-સ‘યમ અને તપથી આત્માને ભાવિક કરતા થકા ત્યાં વિચરવા લાગ્યા. "तपणं भ० ५ શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy