SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ૪૪૮ भगवतीस्त्रे मइदंसणेहिं निज्जुहंति' ततः ततः खलु ते-पूर्वोक्ताः षदिक्चराः, अष्टविधम् अष्टमकारकम् , पूर्वगतम्-पूर्वाभिधानश्रुतविशेषभध्यगतं निमित्तम् , तच्चेदम्दिव्यम् १, औत्पातम् २, आन्तरिक्षम् ३, भौमम् ४, आङ्गम् ५, स्वरम् ६, लक्षणम् ७, व्यञ्जन च इति, तथा मार्गदशमम्-मागौं-गीतमार्ग-नृत्यमार्गलक्षणौ नवमदशौ यत्र तत्तथाविधम् , नवमशब्दस्य लुप्तत्वेन केवळदशमशब्दे. नापि उभयोग्रहणात् , स्वकैः स्वकैः-निजैनिजैः, मतिदर्शनैः-प्रमेयपरिच्छेदलक्षणैः स्वस्वबुध्यनुसारमित्यर्थः, नियूथयन्ति पूर्वलक्षणश्रुतपर्याय यूथादुद्धरन्ति, 'सएहिं सरहिं मइदंगणेहिं निज्जुहित्ता गोसालं मंखलिपुत्तं उवट्ठाइंसु' स्वकैः स्वकैः मतिदर्शनैः, नियूथ्य पूर्वलक्षणश्रुतपर्याययूथादुद्धृत्य गोशालं नाम मङ्खलिपुत्रम् उपस्थितवन्तः-शिष्यभावेन आश्रयं कृतवन्तः, 'तएणं से गोसाले मंखलिपुत्ते और गोमायुपुत्र-अर्जुन 'तए णं छदिसाचरा अट्टविहं पुव्धगयं मग्गद. समंसएहिं २ मइदंसणेहिं निज्जुहंति' इन छहों दिशाचरों ने पूर्वनामकश्रुतविशेष के मध्यगत दिव्य १, औत्पात २, आन्तरिक्ष ३, भौम ४, आङ्ग ५, स्वर ६, लक्षण ७, और व्यञ्जन ८ इस अष्टाङ्ग महानिमित्त को तथा नौवें और दशवें गीतमार्ग को एवं नृत्यमार्ग को-(यहां नवम शब्द का लोप हुआ है केवल दशम शब्द से उसका ग्रहण किया गया है, प्रमेयपरिच्छेदक अपनी २ बुद्धि के अनुसार पूर्वलक्षणश्रुतपर्याययूथ से उद्धरित किया था 'सएहिं सरहिं मइदंसणेहिं निज्जुहित्ता गोसालं मंखलिपुत्त उवट्ठाइंसु' अपनी २ बुद्धि के अनुसार पूर्व श्रुत पर्याय यूथ से इन सब का उद्धार करके फिर वे मंखलिपुत्र गोशालक की निश्रा में रहने लग गये अर्थात् उसके शिष्य होकर वे उसके पास पुत्र मईन. “ तएण' ते छहिसाचरा अढविहं पुव्वगयं मगादसमं सपहिर मइदंसणेहिं निज्जुहंति" त छ हिशायरामे पूर्व नामना श्रुतविशेषना (१) हिव्य, (२) मोत्पात, (3) सान्तरिक्ष, (४) लोभ, (५) मान, (६) २१२, (७) क्षण मन (८) व्यसन मा मष्टा महानिमित्त तथा नवमा जीतમાર્ગને અને દસમાં નૃત્યમાર્ગને (અહીં નવમાં શબ્દને લેપ થયો છે. કેવળ “દસમાં” શબ્દના ઉપયોગ દ્વારા નવમાં ગીતમાગને પણ અહી ગ્રહણ કરવામાં આવેલ છે.) પ્રમેય પરિચ્છેદક પિતપોતાની બુદ્ધિ અનુસાર પૂર્વલक्षय श्रुतपर्याय यूयमाथी रित र्या ता. “सएहि सएहि मइदंसणेहिं निज्जुहित्ता गोसालं मंखलिपुत्तं उवट्टाई" पातपातानी मुद्धि अनुसार पूर्व મૃતપર્યાય યૂથમાંથી તે દસેનો ઉદ્ધાર કરીને તેઓ મંલિપુત્ર ગોશાલકની નિશ્રામાં રહેવા લાગ્યા એટલે કે તેના શિષ્ય બનીને તેઓ તેની સાથે રહેવા શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy