SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १४ उ० १० सू० १ केवलीप्रभृतिनिरूपणम् ४३१ शिकं स्कन्धं पश्चप्रदेशिकस्कन्धरूपेण, षट्पदेशिकं स्कन्धम् षट्मदेशिकस्कन्धरूपेण सप्तमदेशिकं स्कन्धं सप्तपदेशिकस्कन्धरूपेण, अष्टपदेशिकं स्कन्धम् अष्टप्रदेशिकस्कन्धरूपेण, नवप्रदेशिकं स्कन्धं नवप्रदेशिकस्कन्धरूपेण, दशपदेशिकं स्कन्धं दशप्रदेशिकस्कन्धरूपेण, संख्येयमदेशिकं स्कन्धं संख्येयपदेशिकस्कन्धरूपेण, असंख्येय. प्रदेशिकं स्कन्धम् असंख्येयप्रदेशिकस्कन्धरूपेण अनन्तादेशिकं स्कन्धम् अनन्तप्रदेशिकस्कन्धरूपेण जानाति, पश्यति । गौतमः पृच्छति-'जहाणं भंते ! केवली अणंतपएसियं खंध अणंतपएसिए खंधे त्ति जाणइ, पासइ, तहा णं सिद्धे वि अणं तपएसियं खंध जाव पासइ ?' हे भदन्त ! यथा खलु केवली अनन्तमदेशिकं स्कन्धम् , यावत् अनन्तप्रदेशिकस्कन्ध इत्येवं रूपेण जानाति, पश्यति, तथा खलु सिद्धोऽपि किम् अनन्तप्रदेशिकं स्कन्धं यावत् अनन्तप्रदेशिकस्कन्धरूपेण पंचप्रदेशी स्कन्ध को पंचप्रदेशीस्कन्धरूप से षट्प्रदेशी स्कन्ध को षट्प्रदेशीस्कन्धरूप से, सप्तदेप्रदेशी स्कन्ध को सप्तप्रदेशीरूप से अष्टप्रदेशीस्कन्ध को अष्टप्रदेशीस्कन्धरूप से, नौ प्रदेशीस्कन्ध को नौप्रदेशी. स्कन्धरूप से दशप्रदेशीस्कन्ध को दशप्रदेशी स्कन्धरूप से, असंख्यातप्रदेशीस्कन्ध को असंख्यात प्रदेशी स्कन्धरूप से और अनन्तप्रदेशी स्कंध को अनन्तप्रदेशी स्कन्धरूप से जानते हैं और देखते हैं। ___ अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-'जहा णं भंते ! केवली अणंतपएसियं खंध अणंतपएसिए खंधे त्ति जाणइ पासइ, तहा णं सिद्धे वि अणंतपएसियं खधं जाव पासई' हे भदन्त ! जिस प्रकार केवली अनन्तप्रदेशी स्कन्ध को अनन्तप्रदेशीस्कन्धरूप से जानते हैं और देखते કંધ રૂપે, છ પ્રદેશી રકધને છ પ્રદેશી કંધ રૂપે, સાત પ્રદેશ સ્કંધને સાત પ્રદેશી સ્કંધ રૂપે, આઠ પ્રદેશી કંધને આઠ પ્રદેશી આંધ રૂપે, નવ પ્રદેશી સ્કંધને નવ પ્રદેશ સ્કંધ રૂપે, દસ પ્રદેશી કંધને દસ પ્રદેશ સ્કંધ રૂપે, સંખ્યાત પ્રદેશી સ્કંધને સંખ્યાત પ્રદેશી કપ રૂપે, અસંખ્યાત પ્રદેશી સ્કંધને અસંખ્યાત પ્રદેશી સ્કંધ રૂપે અને અનંતપ્રદેશી સધને. અનંતપ્રદેશી કંધ રૂપે જાણે છે અને દેખે છે. गौतम स्वाभान प्रश्न-" जहा णं भंते ! केवली अणंतपएमियं खंध अणंतपएसिए खंधे त्ति जाणइ, पासइ, तहाणं सिद्धे वि अर्णतपएलियं खंधं जाव पासइ" उससवन् ! २ २ पक्षी मानतशी २४ धन मनतપ્રદેશી સ્કંધ રૂપે જાણે છે અને દેખે છે, એજ પ્રમાણે શું સિદ્ધ પણ અનંતપ્રદેશી કંધને અનંતપ્રદેશી સ્કંધ રૂપે જાણે છે અને દેખે છે ખરાં ? શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy