SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ भगवती ज्ञानी शर्करामभां पृथिवीं जानाति ? इत्यादि वक्तव्यता प्ररूपणम् , किं केवलज्ञानी सौधर्मादिकल्पान् जानाति ? किं केवली नवग्रैवेयकादिकं जानाति ? किम् इषत्माग्भारां पृथिवीं जानाति ? कि परमाणुपुद्गलान् जानाति केवलज्ञानी ? इत्यादि वक्तव्यता प्ररूपणम् । केलिप्रभृतिवक्तव्यता। मूलम्-"केवली णं भंते ! छउमत्थं जाणइ, पासइ ? हंता, जाणइ, पासइ, जहा णं भंते ! केवली छउमत्थं जाणइ, पासइ, तहा गं सिद्धे वि छउमत्थं जाणइ, पासइ, हंता, जाणइ, पासइ, केवली णं भंते! आहोहियं जाणइ, पासइ, एवं चेव, एवं परमाहोहियं, एवं केवलिं, एवं सिद्धं जाव, जहा णं भंते! केवली सिद्धं जाणइ, पासइ, तहा णं सिद्धे वि सिद्धं जाणइ, पासइ ? हंता, जाणइ, पासइ, केवली गं भंते! भासेज्ज वा वागरेज वा? हता, भासेज वा, वागरेज्ज वा, जहा णं भंते! केवली भासेज वा, वागरेज्ज वा, तहा णं सिद्धे वि भासेज्ज वा, वागरेज्ज वा? जोइणटे समडे,से केणडेणं भंते! एवं बुच्चइ-जहा णं केवलीणं भासेज्ज वा, वागरेज वाणोतहाणं सिद्धे भासेज्ज वा, वागरेज्ज वा? गोयमा! केवली णं सउट्ठाणे सकम्मे सबले सवीरिए सपुरिसकारपरकमे, सिद्धे णं अणुहाणे जाव अपुरिसक्कारपरक्कमे, जानते हैं ? इत्यादि वक्तव्यता की प्ररूपणा क्या केवलज्ञानी शर्कराप्रभा पृथ्वी को जानते हैं ? क्या केवलज्ञानी सौधर्मादिकल्पों का जानते हैं ? नौ ग्रेवेयक अदि को जानते हैं ? ईषत्मारभारा पृथिवी को जानते हैं १ परमाणुपुद्गलों को जानते हैं इत्यादि वक्तव्यता की प्ररूपणा। જાણે છે? ઈત્યાદિ વકતવ્યતાની પ્રરૂપણ શું કેવળજ્ઞાની સૌધર્માદિ કલ્પને જાણે છે? નવેયકને જાણે છે? અનુત્તરૌપપાતિકને જાણે છે? ઈષ~ામ્ભારા પૃથ્વીને જાણે છે? પરમાણુપુતલેને જાણે છે? ઈત્યાદિ વક્તવ્યતાની પ્રરૂપણ. શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy