SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ६ सू० ३ उदायनराजचरितनिरूपणम् , , विशेषणविविष्टः सुरूपश्च आसीत्, ' से णं उदायणे राया सिंधुसोवीरप्पामोक्खाणं सोलसण्डं जणवयाणं बीतीभयप्पामोक्खाणं, तिन्हं तेसद्रीणं नगरागरसयाणं महासेणप्पामोक्खाणं दण्डं राईणं बद्धमउडाणं विदिन्नछत्तचामरवालवीयणाणं ' स खलु उदायनो राजा सिन्धुसौवीरप्रमुखानां षोडशानां जनपदानाम्, वीतिभयममुखानाम्-वीतिभयं तत्प्रमुखं प्रधानं येषां तेषां वीतिभयममुखाणां त्रयाणां त्रिषष्टेश्व नगराकरशतानां त्रिषष्ट्यधिकशतत्रयनगराणामाकराणां चेत्यर्थः तत्र नगराणि प्रसिद्धाः आकराः सुवर्णाद्युत्पत्तिस्थानानि, नगराणि चाकराच नगराकरास्तेषां शतानि तेषाम् महासेनममुखाणां - महासेनप्रधानानां दशानां राज्ञां बद्धमुकुटानाम् - धृतमुकुटानां मुकुटबद्धदशराजानां वितीर्णच्छत्रचामरवालव्यजनानाम् वितीर्णानि दत्तानि छत्राणि चामररूपवालव्यजनानि च येषां तथा तेषाम्, 'अन्नेसिं च बहूणं राईसरतलवरजात्र सत्यवाइप्पभिईणं आहेवच्चं जाव कारेमाणे पालेमाणे समणोवासए अभिगयजीवाजीवे जाव विहर' अन्येषां च बहूनां राजेश्वर तलवर यावत् सार्थवाह प्रभृतीनाम् तत्र राजा भूपतिः, ईश्वर:सुकुमार पाणि पादवाला था और बडा सुहावना था 'से णं उदायणे राया सिंधु सोवीरपामोक्खाणं तिन्हं तेसहीणं णगरागरसघाणं महासेणपामोक्खाणं दण्डं राईणं बद्धमउडाणं विदिन्नछत्तचामर सोलसण्डं जगवयाणं वीइभयपामोक्खाणं बालवीयणाणं' ये उदायन राजा सिन्धुसौवीर आदि सोलह जनपदों का वीतिभय प्रमुख ३६३ नगरों का एवं इतनी ही सुवर्णादि की उत्पत्ति स्थानरूप खानों का तथा जिन्हें छत्र चामररूप बालव्यजन दिये गये हैं ऐसे महासेन प्रमुख दश मुकुटबद्ध राजाओं का एवं 'अन्नेसिं च बहूणं राईसरतलबर जाब सत्थवाहप्पभिणं आहेवच जाव कारेमाणे समणोवासए अभिगयजीवजीवे जाव विहरई' तथा और भी अनेक राजा भूपति, ईश्वर - २९ “ सेणं उदायणे राया सिंधुसोत्रीरपामोक्खाणं, तिन्हं तेसट्टीणं णगागरसयाणं महासेणपामोक्खाणं दसहं राईण बद्ध मउडाणं विदिन्नछत्रचामरबालबीयणाणं " ते उद्यायन राल सिन्धुसौवीर आदि १६ ननयहोना, वीतलय માદિ ૩૬૩ નગારા, અને એટલી જ સુવર્ણાદિના ઉત્પત્તિસ્થાન રૂપ ખાણાના તથા જેમને છત્રચામર રૂમ ખાલવ્યંજન દેવામાં આવ્યાં હતાં એવા મહાસેન આદિ દસ भुगरणद्ध राजमोनो, भने “ बहू राईसर, तलवर जाव सत्थवाहपभिईणं आहेवच्च जाव कारेमाणे पालेमाणे समणोवास ए अभिगयजीवाजीवे जाव विहरइ " जीन पशु भने राम-भूपति, ईश्वर શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy