SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ भगवतीसूचे अम्मबड़वक्तव्यता। मूलम् -बहुजणेणं भंते ! अन्नमन्नस्स एवमाइक्खइ-एवं खलु अम्मडे परिवायए कंपिल्लपुरे नगरे घरसए एवं जहा उववाइए अम्मडस्स वत्तव्वया जाव दढपइण्णो अंतं काहिइ ॥सू.४॥ छाया-बहुजनः खलु भदन्त ! अन्योन्यस्य एवमाख्याति-एवं खलु अम्बडः परिव्राजकः काम्पिल्यपुरे नगरे गृहशते एवं यथा औषपतिके अम्बडस्य वक्तव्यता यावत् दृढपतिज्ञोऽन्तं करिष्यति ॥ सू०४ ।। टीका-अम्बडशिष्यप्रस्तावात् प्रस्तुतस्य अम्बडस्य वक्तव्यतां मरूपयितुमाह-'बहुजणेणं भंते' इत्यादि । 'बहुजणेणं भंते ! अन्नमन्नस्य एवमाइक्खइ एवं खलु अम्मडे परिवायए कंपिल्लपुरे नयरे घरसए एवं जहा उक्वाइए अम्मडस्स वत्तव्यया जाव दहपइण्णो अंतं काहिइ' गौतमः पृच्छति-हे भदन्त ! बहुजनः खलु अन्योन्यस्य, एवम्-वक्ष्यमाणप्रकारेण, आख्याति एवं खलु प्रसिद्धिःअम्बडः परिव्राजकः काम्पिल्यपुरे नगरे गृहशते भुङ्क्ते परिवसति चेत्यादि ? भग अम्बड़वक्तव्यता'बहुजणेणं भंते ! अन्नमस्स एवमाइक्खइ' इत्यादि। . टीकार्थ-अम्बशिष्य के प्रकरण को लेकर यहां प्रस्तुत अम्बड़ की वक्तव्यता सूत्रकार ने की है। जो इस प्रकार से है 'बहुजणेण भंते । अन्नमन्नस्स एवमाइक्खइ-एवं खलु अंबडे परिव्वायए कंपिल्लपुरे नयरे घरसए एवं जहा उववाइए अम्बडस्स वत्तव्वया जाव दढप्पइण्णो अंतं काहिई' हे भदन्त ! अनेक मनुष्य आपस में इस प्रकार से बातचीत करते हैं कि अम्बपरिव्राजक काम्पिल्यपुर नगर में सौ घरों में भोजन -सम्म १४तव्यता"बहुजणेण भंते ! अन्नमन्नस्स एवमाइक्खइ" छत्याहिટીકાર્થ–આની પહેલાનાં સૂત્રમાં અંબાના શિષ્યોની વકતવવ્યતાની પ્રરૂપણા ४२१मा मापी वे सूत्रा२ 443 परिमानी ५३५९। ४२ छ. " बहुजणेण भंते ! अन्नमनस्स एवमाइक्खइ-एवं खलु अंबडे परिवायए कंपिल्लपुरे नयरे घरसए एवं जहा उववाइए अबडस्म वत्तव्वया जाव ढप्पइण्णो अंतं काहिह" सावन ! भने: a से भी साथे मा ४१२नी पातચીત કરે છે કે અંબડ પરિવ્રાજક કાંપિલ્યપુર નગરનાં સે ઘરમાં ભજન શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy