SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २२ भगवतीसूत्रे पडसाडगं गहाय सेसं तंचेव जाव सीयाओ पच्चोरुहाइ, पच्चोरुहिता, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता, समणं भगवं महावीरं तिक्खुत्तो वंदइ, नमसइ, वंदित्ता नमंसित्ता, उत्तरपुरस्थिमं दिसीभागं अवकमइ, अवकमित्ता सयमेव आभरणमल्लालंकारं तंचेव पउमावई पडिच्छइ, जाव घडियत्वं सामी! जाव नो पमाएयत्वं त्तिकह केसीराया पउमावई य समणं भगवं महावीरं वंदंति, नमसंति, वंदित्ता, नमंसित्ता जाव पडिगया। तए से उदायणे राया सयमेव पंचमुट्टियं लोयं, सेसं जहाउसभदत्तस्स जाव सबदुक्खपहीणे॥सू०३॥ छाया-तस्मिन् काले तस्मिन् समये चम्पा नाम नगरी आसीत् , वर्णकः । पूर्णभद्रं चैत्यम् वर्णकः । ततः खलु श्रमणो भगवान् महावीरः, अन्यदा कदाचिद् पूर्वानुपूर्वीम् चरन् यावद् विहरन् , यत्रैव चम्पानगरी, ५ त्रैव पूर्णभद्रं चैत्यम् , तत्रैवोपागच्छति, तत्रैव उपागत्य यावत् विहरति, तस्मिन् काले, तस्मिन् समये सिन्धु सौवीरेषु जनपदेषु वीतिभयं नाम नगरम् आसीत् , वर्णकः । तस्य खलु वीतिभयस्य नगरस्य बहिः उत्तरपोरस्त्ये दिग्भागे अत्र खलु मृगनं नाम उद्यानम् आसीत् , सर्वतुं पुष्पादि समृद्धम्० वर्णकः, तत्र खलु वीतिभये नगरे उदायनो नाम राना आसीत् महाता० वर्णकः तस्य खलु उदान यस्य राज्ञः प्रभावती नाम देवी आसीत् , सुकुमार० वर्णकः, तस्य खलु उदानयस्य राज्ञः पुत्रः प्रभावत्या देव्या आत्मजः अभीतिनामा कुनार आसीत् , सुकुमार० यया शिवभद्रो यावत् प्रत्यवेक्षमागो विहरति । तस्य खलु उदानयस्य राज्ञो निजको भागिनेयः केशि. नामा कुमारः आसीत् , सुकुमार० यावत् सुरूपः । स खलु उदायनो राजा सिन्धु सौवीरप्रमुखानां षोडशानां जनपदानगं वीतिभयप्रमुवानां त्रयाणां त्रिषष्टेः नगराकरशतानां महासेनप्रमु वानां दशानां राज्ञो बद्धमुकुटानां पितीणच्छत्रचामरवालव्यजनानाम् , अन्येषां च बहूनां राजेश्वरतलघर यावत् सार्थवाह प्रभृतीनाम् आधिपत्यं यावत् कुर्वन , पाल गन् , श्रमगोपासकः अभिगतजी. जीवो यावत् विहरति । ततः खलु स उदायनो राजा अन्यदा कदाचित् , यत्रत्र पौषधशाला, तत्रैव उपागच्छति, यथा शङ्खो यावत्-विहरति । ततः खलु तस्य શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy