SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १४ उ० ७ सू०४ भक्तप्रत्याख्यातानगारनिरूपणम् ३४१ काः पूर्ववदेव स्वयमूह्याः, प्रकृतार्थमुपसंहरन्नाह - ' से तेणट्टेणं जाब संठाणतुल्लए संठाण तुल्लए ' हे गौतम! तत्-अथ तेनार्थेन यावत् - एवमुच्यते - संस्थान तुल्यं संस्थान तुल्यपदवाच्यमुक्तस्वरूपं भवतीति बोध्यम् ॥ सु० ३ ॥ अनगारवक्तव्यता । मूलम् - भत्तपच्चक्खायए णं भंते! अणगारे मुच्छिए जाव अज्झोववन्ने आहारमाहारेइ, अहे णं वीससाए कालं करेइ, तओ पच्छा अमुच्छिए अगिद्धे जाव अणज्झोववन्ने आहारमाहारेइ ? हंता, गोयमा ! भत्तपच्चक्खायए णं अणगारे तं चैव से केणट्टेणं भंते! एवं बुच्चइ भत्तपच्चक्खायए णं तं चैव ? गोयमा ! भत्तपच्चक्खायए णं अणगारे मुच्छिए जाव अज्झोववन्ने आहारए भवइ, अहे णं वसिसाए कालं करेइ तओ पच्छा अमुच्छिए जाव आहारे भवइ, से तेणट्टेणं गोयमा ! जाव आहारमाहारेइ ॥ सू० ४ ॥ " छाया-भक्तपत्याख्यायकः खलु भदन्त ! अनगारो मूच्छितो यावत् अध्युपपद्मः आहारमाहरति, अथ खलु विस्रसया कालं करोति, ततः पश्चात् अमूच्छितः, अगृद्धः, यावत्-अनभ्युपपन्नः आहारमाहरति ? हन्त, गौतम ! भक्तपत्याख्यायकः खलु अनगारस्तच्चैव तत् केनार्थेन भदन्त एवमुच्यते भक्तप्रत्याख्यायकः खलु तच्चै ? गौतम ! भक्तप्रत्याख्यायकः खलु अनगारो मुच्छितो यावत्-अध्युपपद्मः आहारको भवति, अथ खलु विश्रसया कालं करोति, ततः पश्चात् अमूच्छितो यावत् आहारको भवति, तत् तेनार्थेन गौतम ! यावत् - आहारमाहरति ॥ सू० ४ ॥ - जैसे ही जानना चाहिये । 'से तेणट्ठेणं जाव संठाण तुल्लए संठाणतुल्लए' इसी कारण हे गौतम! मैंने ऐसा कहा है कि संस्थानतुल्य यह शब्द संस्थानतुल्य अर्थ का वाचक होता है ।। सू० ३ ॥ समन्यु लेह. " से तेणद्वेणं जाव संठाणतुल्लए संठाणतुल्लए " हे गौतम ! ते अराशे में मेवु उद्धुं छे ! ' संस्थानतुल्य' यह संस्थान (आर) नी અપેક્ષા એ સમાનનુ વાચક છે. ાસૂ॰ા શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy