SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३२४ भगवतीसूत्रे कावगाढव्यतिरिक्तस्य पुद्गलस्य क्षेत्रतः एकप्रदेशावगाढत्यादिना नो तुल्यो भवतीति भावः । 'तुल्ल संखेज्जपएसोगाढे पोग्गले तुल्लसंज्जपएसोगाढस्स पोग्गलस्स खेत्तो तुल्ले' तुल्य संख्येयप्रदेशावगाढः पुद्गलस्तुल्यसंख्येयप्रदेशावगाढस्य पुद्गलस्य क्षेत्रतः-एकप्रदेशावगाढवादिना तुल्यो भवति, किन्तु तुल्यसंख्येयप्रदेशावगाढः पुद्गलः तुल्यसंख्येयप्रदेशावगाढव्यतिरिक्तस्य पुद्गलस्य क्षेत्रतः एकपदेशात्र गाढवादिना नो तुल्यो भवति, ' एवं तुल्ल असं. खेज्जपएसोगाढे वि' एवं-तथैव-पूर्वोक्तरीत्या, तुल्यासंख्येयप्रदेशावगाढोऽपि पुद्गलस्तुल्यासंख्येयपदेशावगाढस्य पुद्गलस्य क्षेत्रतः-एकप्रदेशावगादत्वादिनासे तुल्य होता है, परन्तु दयादि दशपदेशावगाढ पुद्गल यादि दश. प्रदेशावगाढपुद्गल से भिन्न पुदल के क्षेत्र की-एकप्रदेशावगाढता आदि को-अपेक्षा से तुल्य नहीं होता है। 'तुल्लसंखेजपएसोगाढे पोग्गले संखेजपएसोगाढस्स पोग्गलस्स खेत्तओ तुल्छे' तथा तुल्य संख्यातप्रदेशों से अवगाढ हुआ पुद्गल तुल्यसंख्यातप्रदेशों में अवगाढ हुए पुद्गल-स्कन्ध के साथ क्षेत्र की अपेक्षा तुल्य होता है। परन्तु वही तुल्य संख्यात प्रदेशावगाढपुद्गल तुल्य संख्यातप्रदेशावगाढ पुद्गल से व्यतिरिक्त पुद्गल के साथ क्षेत्र की-एकप्रदेशावगाढता आदि की अपेक्षा तुल्य नहीं होता है। एवं तुल्ल असंखेजपएसोगाढे वि' इसी प्रकार से तुल्य असंख्यातप्रदेशावगाढपुद्गल स्कन्ध भी तुल्यअसंख्यात. प्रदेशावगाढपुद्गल स्कन्ध के क्षेत्र की अपेक्षा-तुल्यप्रदेशावगाढता બેથી લઈને દસ પર્યન્તના પ્રદેશાવગાઢ પુદ્ગલની સાથે ક્ષેત્રની અપેક્ષાએ તુલ્ય હોય છે, પરંતુ બેથી લઈને દસ પર્યન્તના પ્રદેશમાં અવગાઢ પુદ્ગલ સિવાયના પુદ્ગલની સાથે ક્ષેત્રની–એક પ્રદેશાવગાઢતા माहिना-अपेक्षा तुझ्यातु नथी. “तुल्लसंखेज्जपएसोगाढे पोग्गले तुल्लसंखेज्जपएसोगाढस्म पोगालस्म खेत्तओ तुल्ले" तथा तुझ्य સંખ્યાત પ્રદેશમાં અવગાઢ પુદ્ગલ, તુલ્ય સંખ્યાત પ્રદેશોમાં અવગાઢ થયેલા બીજા પુદ્ગલકંધની સાથે ક્ષેત્રની–એક પ્રદેશાવગાઢતા આદિનીઅપેક્ષાએ તુલ્ય હોય છે, પરંતુ એજ તુલ્ય સંખ્યાત પ્રદેશાવગાઢ પુદ્ગલ, તય સંખ્યાત પ્રદેશાવગાઢ પુગલસ્કંધ સિવાયના પુદ્ગલરકંધની સાથે ક્ષેત્રની अपेक्षा तुझ्यात नथी. “ एवं तुल्ल असंखेज्जपएसोगाढे वि" मेर પ્રમાણે તુલ્ય અસંખ્યાત પ્રદેશાવગાઢ પુદ્ગલકંધ પણ તુલ્ય અસંખ્યાત પ્રદેશાવગાઢ પુદ્ગલ સ્કંધની સાથે ક્ષેત્રની અપેક્ષાએ–એક પ્રદેશાવગાઢતા શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy