SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३१८ भगवतीसूत्रे कालतुल्यकम् , तत् केनार्थेन भदन्त ! एवमुच्यते-भवतुल्यकं भवतुल्यकम् ? गौतम ! नैरयिको नैरयिकस्य भवार्थतया तुल्यो, नैरयिकव्यतिरिक्तस्य भावार्थ: तया नो तुल्यः, तिर्यग्योनिकः एवश्चैव, एवं मनुष्यः, एवं देवोऽपि, तत् तेनार्थेन यावत् भवतुल्यकम् , तत् केनार्थेन भदन्त ! एवमुच्यते-भावतुल्यकम् भावतुल्यकम गौतम ! एकगुणकालकः पुद्गलः एकगुणकालकस्य पुद्गलस्य भावतस्तुल्यः, एकगुणकालकः पुद्गलः एकगुणकालकव्यतिरिक्तस्य पुद्गलस्य भावतो नो तुल्यः, एवं यावत् दशगुणकालकः, एवं तुल्यासंख्येयगुणकालकः पुद्गलः, एवम् तुल्या. संख्येयगुणकालकोऽपि, एवं तुल्यानन्तगुणकालकोऽपि, यथाकालकः, एवं नोलका, लोहितकः, हारिद्रकः, शुक्लका, एवं सुरभिगन्धः, एवं दुरभिगन्धः, एवं तिक्तो यावत् मधुरः, एवं कर्कशो यावत् रूक्षः, औदयिको भावः औदायिकस्य भावस्य भावतस्तुल्यः, औदयिको भावः औदयिकभावव्यतिरिक्तस्य भावस्य भावतो नो तुल्या, एवम् औररामिको भावः औपशमिकस्य भावस्य भावतस्तुल्य:-क्षायिको भावः क्षायिकस्य भावस्थ भावतस्तुल्यः०, क्षयोपशमिको भावः क्षयोपशमिकस्य भावस्य भारतस्तुल्य:०, पारिणामिको भाव: पारिणामिकस्य भावस्य भावतस्तु. ल्या सांनिपातिको भाषः सांनिपातिकस्य भावस्य भावतस्तुल्यः०, तत् तेनार्थेन गौतम ! एवमुच्यते-भावतुल्यकं भावतुल्यकम् , तत् केनार्थेन भदन्त ! एवमुच्यते संस्थानतुल्यकं संस्थानतुल्यकम् ? गौतम! परिमण्डलंसंस्थान परिमण्डलस्य संस्थानस्य संस्थानतस्तुल्यम्, परिमण्डलसंस्थानव्यतिरिक्तस्य संस्थानतो नो तुल्यम् , एवं वृत्तं, व्यस्त्रं, चतुरस्रम् , आयतम् , समयचतुरस्रसंस्थानंसमचतुरस्रस्य संस्थानस्य संस्थानतस्तुल्यम् , समचतुरस्रं संस्थानं समचतुरस्रसंस्थानव्यतिरिक्तस्य संस्थानस्य संस्थानतो नो तुल्यम् , एवं परिमण्डलम् , एवं यावद्-हुण्डम् , तत् तेनाथन यावत् संस्थानतुल्यकं सस्थानतुल्यकम् ॥सू० ३॥ टीका-पूर्व तुल्यतायाः प्ररूपितत्वेन तत्पस्तावात् तुल्यभेदं प्ररूपयितुमाह'काविहेणं भंते ! इत्यादि, 'कइविहेणं भंते ! तुल्लए पण्णत्ते ?' गौतमः पृच्छति तुल्यताप्रकारवक्तव्यता'कइविहे णं भंते ! तुल्लए पण्णत्ते ?" इत्यादि । टीकार्थ--पहिले तुल्यता के विषय में कथन किया गया है-अतः तुल्यता का कथन होने से यहां सूत्रकार ने उसके भेदों की प्ररूपणा -तुस्यताप्रा२ १४०यता" कविहे णं भंते ! तुल्लए पण्णत्ते ?" त्याल ટીકાઈ–આના પહેલાના સૂત્રમાં તુલ્યતાના વિષયમાં કથન કરવામાં આવ્યું તુલ્યતાનું પ્રતિપાદન ચાલી રહ્યું હોવાથી સૂત્રકાર હવે તુલ્યતાના પ્રકારનું શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy