SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १४ उ० ७ सू० ३ तुल्यताप्रकारनिरूपणम् ३१७ केणट्रेणं भंते! एवं वुच्चइ-संठाणतुल्लए संठाणतुल्लए ? गोयमा! परिमंडले संठाणे परिमंडलस्स संठाणस्स संठाणओ तुल्ले, परिमंडलसंठाणवइरित्तस्त संठाणओ नो तुल्ले, एवं वढे तंसे चउरंसे आयए, समचउरससंठाणे समचउरंसस्स संठाणस्स संठाणओ तुल्ले, समचउरसे संठाणे समचउरंससंठाणवइरित्तस्स संठाणस्स संठाणओ नो तुल्ले, एवं परिमंडले, एवं जाव हुंडे, से तेणटेणं जाव संठाणतुल्लए संठाणतुल्लए ॥सू०३॥ छाया-कतिविधं खलु भदन्त ! तुल्यकं प्रज्ञप्तम् ? गौतम ! षड्विधं तुल्यकं प्राप्तम्, तद्यथा द्रव्यतुल्यकम् १ क्षेत्रतुल्यकम्,२ कालतुल्यकम्,३ भवतुल्यकम्, ४ भावतुल्यकम्, ५ संस्थानतुल्यकम्,६ तत् केनार्थेन भदन्त ! एवमुच्यते-द्रव्यतुल्यकम् द्रव्यतुल्यकम् ? गौतम! परमाणुपुद्गलः परमाणुपुद्गलस्य द्रव्यतस्तुल्यः परमाणुपुदलः परमाणुपुदूगलव्यतिरिक्तस्य द्रव्यतो नो तुल्यः, द्विप्रदेशिकः स्कन्धो द्विपदेशिकस्य स्कन्धस्य द्रव्यतस्तुल्यः, द्विपदेशिकः स्कन्धो द्विपदेशिकव्यतिरिक्तस्य स्कन्धस्य द्रव्यतो नो तुल्यः, एवं यावत्-दशप्रदेशिका, तुल्यसंख्येप्रदेशिकास्कन्धस्तुल्पसंख्येयप्रदेशिकस्य स्कन्धस्य द्रव्यतस्तुल्या, तुल्य संख्येयप्रदेशिकः स्कन्धस्तुल्यसंख्येयप्रदे. शिकव्यतरिक्तस्य स्कन्धस्य द्रव्यतो नो तुल्यः, एवं तुल्यासंख्येयमदेशिकोऽपि, एवं तुल्यानन्तपदेशिकोऽपि, तत् तेनार्थेन गौतम ! एवमुच्यते-द्रव्यतस्तुल्यकम् , तत् केनार्थेन भदन्त ! एवमुच्यते-क्षेत्रतुल्यकं क्षेत्रतुल्यकम् ? गौतम ! एकपदेशावगाढः पुद्गलः, एकप्रदेशावगाढस्य पुद्गलस्य क्षेत्रवस्तुल्यः, एकप्रदेशावगाढः पुद्गलः एकप्रदेशावगाढव्यतिरिक्तस्य पुद्गलस्य क्षेत्रतो नो तुल्यः, एवं यावत् दशप्रदेशावगाढः, तुल्यसंख्येयप्रदेशावगाढः पुद्गलस्तुल्यसंख्येयप्रदेशावगाढस्य पुद्गलस्य तुल्य:०, एवम् तुल्यासंख्येयप्रदेशावगाढोऽपि, तत् तेनार्थेन यावत् क्षेत्रतुल्यकम् , तत् केनार्थेन भदन्त ! एवमुच्यते कालतुल्य. कम् कालतुल्यकम् ? गौतम ! एकसमयस्थितिकः पुद्गलः एकसमयस्थितिकस्य पुद्गलस्य कालतस्तुल्यः, एकसमयस्थितिका पुद्गलः एकसमयस्थितिकव्यतिरिक्तस्य पुद्गलस्य कालतो नो तुल्यः, एवं यावत् दशसमयस्थितिकातुल्यसंख्येयसमय स्थितिकः, एवञ्चैव, एवं तुल्यासंख्येयसमयस्थितिकोऽपि, तत् तेनार्थेन यावत् શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy