SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १४ उ०६ सू० ३ वैमानिकदेवकामभोगनिरूपणम् ३०१ सकः षट्योजनशतानि ऊर्ध्वम्-उपरि उच्चत्वेन-उच्छ्रायलया भवति अथ च त्रीणि योजनशतानि विष्कम्भेण-विस्तारेण--आयामेन च भवति, किन्तु-'मणिपेढिया तहेब अट्ठजोयणिया' मणिपीठिका मणिमयवेदिका तथैव पूर्वोक्तशक्रेशानवदेव अष्ट योजनिका-अष्टयोजनानि आयामविष्कम्भेण भवति, तीसे मणिपेढियाए उवरि एत्थणं महेगं सीहासणं विउबइ, सपरिवार भाणिय' तस्याः खलु मणिपीठिकाया उपरि अत्र खल्ल सनत्कुमारो महदेकं सिंहासनं विकुर्वति न तु शकेशानवद् देवशयनीयं तस्य परिचारकत्वात् स्पर्शमात्रेण विषयोपभोगसंभवात् शयनीयेन प्रयोजनाभावात् , ततः सपरिवारो भणितव्यो-वक्तव्यः स्वपरिवारयोग्यासनपरिकरादिकं वक्तव्यमिति भावः । 'तस्थ णं सणकुमारे देविदे देवराया बाबत्तरोए सामाणिए साहस्सीहि जाव चउहि बावत्तरीहिं आयरक्खदेवसाहस्सीहि य बहूहि सणंकुमारकप्पवाहै-शक और ईशान की अपेक्षा जो यहां प्रासादावतंसक विकुर्वित होता है, वह ऊंचाई में ६ सौ पोजन का होता है, और विस्तार में ३ सौ योजन का होता है । किन्तु यहां मणिपीठिका-मणिमय वेदिका ८ आठ योजन की ही होती है । जैसी कि यह शक और ईशान के प्रकरण में कही गई है । 'तीसे गं मणिपेड़ीयाए उरि एत्थ णं महेगं सीहासणं विकुव्वा सपरिवार भाणियई' इस मणिपीठिका के ऊपर वह सनकुमार एक विशाल सिंहासन की विकुर्वणा करता है शक्र और ईशान की तरह वह देवशयनीय की वहाँ विकुर्वणा नहीं करता है क्योंकि यह स्पर्शमात्र से विशयोपभोग करता है इसलिये इसे शयया से तात्पर्य नहीं रहता है। 'तत्थ णं सणकुमारे देवराया बावत्तरीए सामाणिय लाइसीहि जाव चउहि बावत्तरीहिं आयरभेणं " सनमा२ ते २४।३।२। स्थानमा उत्तम प्रासानी पिए ३२ છે, તેની ઊંચાઈ ૬૦૦ જનની અને વિસ્તાર ૩૦૦ જનને કહ્યો છે. પરંતુ મણિપીઠિકા તે અહીં પણ આઠ જ જનની હોય છે. આ રીતે શક અને ઈશાનની વક્તવ્યતામાં તેમની મણિપીઠિકાનું માપ આપ્યું છે, એટલું જ સનકુમારના ઉત્તમ પ્રાસાદગત મણિપીઠિકાનું માપ પણ સમજવું. "तीसेणं मणिपेढियाए उवरि' एवणे महेगं सीहासणं विकुव्वइ सपरिवार भाणियव्वं" मा मणिपानी 6५२ देवेन्द्र सभा में विशाण सिंहाસનની વિફર્વણુ કરે છે. શક અને ઈશાનની જેમ તે દેવશય્યાની વિકર્વણા કરતું નથી, કારણ કે તે સ્પર્શ માત્ર વડે જ વિષપભેગ કરે છે, તેથી तने शय्यानी मावश्यता २२ती नथी. “तत्थ णं सणंकुमारे देवराया बावत्तरीए सामाणियसाहस्सीहि जाव चउहि बावत्तरीहि आयरक्खदेवसाहस्सीहिय શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy