SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ %3D - E प्रमेयचन्द्रिका का श० १३ उ० ६ सू० ३ उदायनराजचरितनिरूपणम् १७ जाव विहरइ' ततः खल श्रमणो भगवान् महावीरः अन्यदा कदाचित् राजगृहाद् नगरात् गुणशिलकाद् यावद् चौत्याद् प्रतिनिष्क्रम्य विहरति चम्पायां प्रति विहृतवानित्यर्थः ।। सू०२॥ ॥ इति राजगृहनगरे चमरचश्चा राजधानी वक्तव्यता समाप्ता ।। उदायनवक्तव्यता। मूलम्-तेणं कालेणं तेणं समएणं चंपानामं नयरी होत्था वण्णओ। पुन्नभदए चेइए, वण्णओ। तए णं समणे भगवं महावीरे अन्नया कयाइ पुव्वाणुपुत्विं चरमाणे जाव विहरमाणे जेणेव चंपा नयरी जेगेव पुन्नभद्दे चेइए तेणेव उवागच्छड़, तेणेव उवागच्छित्ता जाव विहरइ। तेणं कालेणं, तेणं समएणं सिंधुसोविरेसु जणवएसु वीइभए नामं नयरे होत्था, वण्णओ। तस्स णं वीइभयस्त नयरस्स बहिया उत्तरपुरस्थिमे दिसीभाए एत्थ णं मियवगे नामं उज्जाणे होत्था, सव्वोउय० वण्णओ। तत्थ णं वीइभए नयरे उदायणे नामं राया होत्था, महया० वण्णओ। तस्स णं उदायणस्त रणो पभावई नामं देवी होत्था, सुकुमाल. वण्णओ। तस्स णं उदायणस्स रपणो पुत्ते पभावईए देवीए अत्तए अभीइ नामं कुमारे होत्था, सुकुमाल० जहा समणे भगवं महावीरे अन्नया कयाइ, रायगिहाओ नयराओ गुणसिलाओ जाय विहरई' इसके बाद श्रमण भगवान महावीर ने किसी एक दिन राज. गृहनगर से और गुणशिलक उद्यान से यावत् विहार किया ।। सूत्र २॥ ॥यह राजगृहनगरमें चमरचंचा राजधानी की वक्तव्यता समाप्त हुई। स्थान मेसी गया. 'तएणं समणं भगवं महावीरे अन्नया कयाइ, रायगिहाओ नयरागो गुणसिलाओ जाव विहरइ" त्या२ मा ७ ने श्रम। ભગવાન મહાવીરે રાજગૃહ નગરના ગુણશિલક ઉદ્યાનમ થી વિહાર કર્યો. અસુર | રાજગૃહ નગરમાં મહાવીર પ્રભુ દ્વારા ચમરચંચા રાજધાનીની વક્તવ્યતાનું કથન સંપૂર્ણ भ० ३ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy