SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २४२ भगवतीसूत्रे लक्षणव्यपदेशान्तरव्यपदेशत्वात् , अथ च वर्णपर्यवैः-परितः-सामस्त्येन अवन्तिगच्छन्ति ये ते पर्यवाः विशेषा धर्माः पर्यायाः इत्यर्थः, ते वर्णादिभेदादनेकविधा भवन्ति अतो विशेष्यते-वर्णस्य पर्यवाः पर्यायाः वर्णपर्यवास्तैः वर्णपर्यवैः, यावत्-रसपयवैः, गन्धपर्यवैः, स्पर्शपर्यवैश्च आशाश्वतः अनित्यो व्यपदिश्यते, पर्यवाणां पर्यवत्वेनैव विनश्वरत्वात् । प्रस्तुतमुपसंहरबाह-'से तेणटेणं जाव सिय सासए सिय अप्सासए' हे गौतम ! तत्-अथ, तेनार्थेन, यावत्-परमाणुपुद्गला स्यात्-कथञ्चित् शाश्वतो भवेत् , अथ च स्यात्-कथञ्चित्-अशाश्वतो भवेदिति भावः ॥ १०३॥ परमाणुविशेषवक्तव्यता। मूलम्-"परमाणुपोग्गले णं भंते! किं चरमे, अचरमै ? गोयमा! दव्वादेसेणं नो चरिमे अपरिमे, खेत्तादेसेणं सिय नहीं होता है । स्कन्ध में उस परमाणु का व्यपदेश परमाणुरूप से न होकर प्रदेशरूपव्यपदेशान्तर से-नामान्त से उसका व्यपदेश होता है। तथा अपने विशेष धर्मरूप जो पर्यायें हैं कि जो वर्णादि भेद से अनेक प्रकार की होती हैं उन वर्णपर्यायों की अपेक्षा से यावत्-रसपर्यायों की अपेक्षा से गंधपर्यायों की अपेक्षा से और स्पर्शपर्यायों की अपेक्षा से अनित्य कहा गया है। पर्यायों का विनाश पर्यायरूप की अपेक्षा ही होता है। ‘से तेणटेणं जाव सिय सासए सिय असासए' इस कारण हे गौतम ! मैंने ऐसा कहा है कि परमाणु पुद्गलकथंचित् नित्य हैं और कथंचित् अनित्य है ॥ सू० ३॥ નથી રકંધમાં તે પરમાણુને વ્યપદેશ પરમાણુ રૂપે ન રહેતાં પ્રદેશરૂપવ્યાદેશાન્તરથી-નામાન્તરથી તેને ચપદેશ થાય છે. તથા પિતાના વિશેષ ધર્મ૩૫ જે પર્યા છે-જે વર્ણાદિભેદની અપેક્ષાએ અનેક પ્રકારના હોય છે, તે વર્ણપર્યાની અપેક્ષાએ, ગંધ પર્યાની અપેક્ષાએ, રસપર્યાયની અપેક્ષાએ અને સ્પર્શ પર્યાની અપેક્ષાએ પરમાણુ રૂપ પુદ્ગલને અશાશ્વત (અનિત્ય) કહેવામાં આવ્યું છે. પર્યાને વિનાશ પર્યાય રૂપની અપેક્ષાએ જ થાય છે. " से तेणटेणं जाव सिय सासए सिय असामए" ३ गौतम ! ते २0 में એવું કહ્યું છે કે પરમાણુ રૂપ પુદ્ગલ અમુક અપેક્ષાએ શાશ્વત છે અને અમુક અપેક્ષાએ અશાશ્વત છે. સૂ૦૩ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy