SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे शेषं तदेव तदनुसारमेव वक्तव्यं, यावत्- लक्षत्रयं षोडशसहस्राणि, शतद्वयं सप्त विंशतियोंजनानि (त्रिगम्यूतिः शतद्वयमष्टाविंशतिधनुःप्रमाणं किञ्चद् विशेषा. धिकम् ) त्रयोदश च अगुलानि अङ्गुिलं च , सार्द्धत्रयोदशाङ्गुलानि किञ्चिद् विशेषाधिकानि परिक्षेपेण-परिधिना चमरचञ्चाराजधान्याः परिधिः एतावान् वर्तते इति भावः । तदेवाह-'तिसे णं चमरचंचाए रायहाणीए दाहिण पञ्चत्यिमेणं छक्कोडिसए पणपन्नं च कोडिओ पणतीसं च सयसहस्साइं, पन्नासं सहस्साई अरुणोदय समुदं तिरियं वीइवइत्ता' तस्याः पूर्वोक्तायाः खलु चमरचश्चाया राजधान्याः दक्षिण पश्चिमे षट्कोटिशतं, पञ्चपञ्चाशच्च कोटयः, पश्चत्रिंशच शतसहस्राणि लक्षाणि, पश्चाशच्च सहस्राणि अरुणोदयसमुद्रं तिर्यग् व्यतिव्रज्य-अतिक्रम्य, 'एत्थ णं चमरस्स असुरिंदस्स असुरकुमाररणो चमरचंचे नाम आवासे पण्णत्ते' अत्र खलु-पञ्चाशत्सहस्रोत्तर पञ्चत्रिंशल्लक्षाधिक पश्चपञ्चाशत्कोटयउद्देशक की वक्तव्यता जैसी ही है, चमरचंचा राजधानी की लंबाई चौडाई एक लाख योजन की है। इसकी परिधि तीन लाख सोलह हजार दो सौ सत्ताईस योजन, तीन कोस और दोसौ अट्ठाईस धनुष कुछ अधिक साढे तेरह अंगुल की है। 'तीसे णं चमरचंचाए रायहाणीए दाहिणपच्चत्यिमेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सय. सहस्साइं, पन्नासं सहस्साई अरुणोदयसमुई तिरियं वीइवइत्ता' इस चमरचंचा राजधानी से दक्षिणपश्चिम दिशा में-नैऋत्यकोण में-६५५ करोड पैंतीसलाख पचास हजार योजन तक अरुणोदकसमुद्र में तिरिठे जाने के बाद, 'एत्थ णं चमरस्त अस्तुरिंदस्स चमरचंचे नामं आवासे पण्णत्ते' असुरकुमारों के इन्द्र और उनके राजा चमर का चमरचंच બાબતેની વિશેષતા છે બાકીનું સમસ્ત કથન બીજા શતકના આઠમાં સભાઉદ્દેશકના કથન જેવું જ છે, એમ સમજવું અમરત્યંચા રાજધાનીની લંબાઈ પહેળાઈ એક લાખ જનની છે, તેની પરિધિ ત્રણ લાખ સોળ હજાર બસો અઠયાવીસ જન (ત્રણ ગાઉ, બસે અઠયાવીસ ધનુષ અને 38 विशेषाधिः १३॥ मांग प्रभारथी सहे४ धारे छे. “ तीसेणं चमरचंवाए रायहाणीए दाणिपच्चत्थिमेणं छक्कोउिसए पणपन्नं च कोडीओ पणतीसं च सयसहस्प्राई, पन्नासं सहस्साई अरुणोदयसमुदं तिरिय वीइवइत्ता" આ ચમચંચા રાજધાનીની દક્ષિણ પશ્ચિમ દિશામાં–નેત્રત્ય કે માં-છસોપંચાવન કરેડ પાંત્રીસ લાખ પચાસ હજાર જન સુધી અરુણદક સમુદ્રમાં तिरछु सत२ मा तi. "एत्थणं चमरस्स अमरिंदरस चमरचंचे नाम आवासे पण्णत्ते" ससुमारेशना न्द्र, असुरमा२२।०४ यमरने। यमस्य । શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy