SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ०६ सू० २ चमरचञ्चाराजधानी निरूपणम् भायाः पृथिव्याः आभ्यन्तरे चत्वारिंशत् योजनल स्रव्यवित्रजनानन्तरं चमरेन्द्रस्य चमरचश्चा नाम राजधानी प्रज्ञता, इत्यादिरीत्या ' एवं जहा बितिसए अट्ठमे सभा उद्देसर वचच्त्रया, सच्चैव अपरिसेसा नेयव्वा' एवं तथैव यथा द्वितीयशतके अष्टमे सभोद्देश वक्तव्यता भणिता, सैव वक्तव्यता, अपरिशेषा - सर्वां ज्ञातव्या, 'नवरं इमं नातं जाव विगिच्छकूडस्स उप्पायपव्वयस्स चमरचंचाए रायहाणीए चमरचंचस्स आवासपव्ययस्स अन्नेसिं च बहूणं, सेसं तं चैव जाव तेरस य अंगुलाई, अर्द्धगुलं च किचिविसेसाहिया परिक्खेवेणं' नवरं तदपेक्षया इदं नानात्वं पृथक्त्वं विशेषस्तु वर्तते यत् यावत्-तिगिछककूटस्य उत्पातपर्वतस्य चमरच श्चाया राजधान्याश्चमरचञ्चस्य आवासपर्वतस्य, अन्येषां च बहूनामित्यादि सर्व हजार योजन तक अरुणोदक समुद्र में तिरछे जाने पर नीचे रत्नप्रभापृथिवी के भीतर ४० हजार योजन जाने पर यहां चमरेन्द्र की चमरचिंचा नामकी राजधानी कही गई हैं इत्यादि रीति से 'एवं जहा वितियसए अट्टमे सभा उद्देसए बत्तव्वद्या, सच्चेव अपरिसेसा नेपव्वा' जैसी द्वितीय शतक के अष्टम सभा उद्देशक में वक्तव्यता कही गई है, वही वक्तव्यता पूरी की पूरी यहां कहनी चाहिये । 'नवरं इमं नाणत जाय तिगिच्छकूडस्स, उपपायपव्वयस्त, नंमर चंचाए रायहाणीए चमरचंचस्स आवासपव्वयस्स अन्नेसिं च बहूणं सेसं तं चैव जाव तेरस य अंगुलाई अद्धगुलं च किंचिविसे साहिया परिक्खेवेणं' परन्तु उसकी अपेक्षा इस वक्तव्यता में तिमिच्छकूट की, उत्पात पर्वत की, चमरचिंचा राजधानी की, चमरचंवा आवास पर्वत की तथा और भी कई बातों की विशेषता है । बाकी का कथन द्वितीयशतक के अष्टमसभा 6" ચેાજન સુધી અરુણેાદક સમુદ્રમાં તિરથ્રુ ગમન કર્યા પછી, નીચે રત્નપ્રભા પૃથ્વીની અંદર ૪૦ હજાર યેાજનનુ' અંતર પાર કરવાથી ચમરેન્દ્રની ચમ રચચા નામની રાજધાની આવે છે. ઈત્યાદિ રૂપે ' एवं जहा बितियसए अट्टमे सभा उद्देखए वसव्त्रया, सच्चेव अपरिसेसा नेयव्वा " भेवी वतव्यता ખીજા શતકના આઠમાં સભાઉદ્દેશકમાં કરવામાં આવી છે, એવી જ વકતવ્યતા ही पशु पूरेपूरी थवी लेहये. "नवरं इमं नाणत्तं जाय तिमिच्छकूडरस, उत्पायपव्ययस्स, चमरचंचाए रायहाणीए चमरवंचरस आवासपव्ययरस अन्नेसिंच बहूणं सेसं संचेव जाव तेरस य अंगुल हूं अर्द्धगुलं च किंचि विसेसाहिया परिक्खेवेणं ” ५२न्तु तेना रतां मावतव्यताभां तिजिय्छछूटनी, उत्पापर्यंतनी, ચમરચ‘ચા રાજધાનીની, ચમરચચા આવાસપર્વતની તથા બીજી કેટલીક भ० २ શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy