SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ , 6 " प्रमेयचन्द्रिका टीका श० १४ उ०३ सू०४ नैर कि त्यन्तिकदुःखनिरूपणम् २२३ नैरयिकाः, धूममभापृथित्रीनैरयिकाः, तमःप्रभापृथिवीनैरयिकाः, अधःम्म पृथिवीनैरयिका अपि अनिष्टम्, अकान्तम् अप्रियम्, अमनोज्ञम्, अमनोऽमम् पुलपरिणामं पत्यनुभवन्तो विहरन्ति एवं वेयणापरिणामं, एवं जहा जीवाभिगमे तइए नेरइयउद्देसए' एवं पुद्गलपरिणामवदेव वेदना परिणाममपि रत्नप्रमाथिनैरथिकाः अनिष्टम् अकान्तम् अधियम्, अमनोज्ञम्, अमनोऽमम् प्रत्यनुभवन्तो विहरन्ति तदभिलाषस्तु "स्यणप्पभापुढविनेरइया णं भंते! केरिसयं वेदणापरिणामं पच्चणुन्भवमाणा विहरंति ? गोयमा ! अणि अकंतं अप्पियं अमणुन्नं अमणामं वेयणापरिणामं पच्चणुभवमाणा विहरंति ""रश्नप्रभा पृथिवीनैरधिक, वालुकाप्रभापृथिवी के नैरधिक, पंकप्रभापृथिवी के नैरथिक, धूमप्रभा पृथिवी के नैरयिक, तमःप्रमापृथिवी के नैरपिक और अधः सप्तमी पृथिवी के नैरथिक भी अनिष्ट, अकान्त, अप्रिय, अमनोज्ञ, एवं असनोऽम पुद्गलपरिणाम का अनुभव करते रहते हैं। 'एवं वेषणापरिणामं, एवं जहा जीवाभिगमे तइए नेरइयउद्देसए' तथा वे रस्नापृथिवी के नैरयिक पुलपरिणाम के जैसा ही-अनिष्ट, अकान्त अमिय, अधनोज्ञ और अमनोऽम वेदनापरिणाम को भी भोगते रहते हैं। इस विषय का अभिप्राय इस प्रकार से है- “श्यणप्पापुढची नेरहया णं भंते! केरिसयं देणा परिणामं पच्चणुग्भवमाणाविहरति गोयमा ! अहिं जाव अमनाम " " प्रभावृधियोनैरधिकाः खलु भदन्त ! कीदृशं वेदनापरिणामं प्रत्यनु भवन्तो विहरन्ति' गौतम अनिष्टं यावत् अमनोऽमं" हे भदन्त ! प्रथम रत्नप्रभा पृथिवी के नैरथिक किस प्रकार के वेदनापरिणाम का નારા, તમ:પ્રભાના નારકે અને તમતમ:પ્રભા નામની અધઃસપ્તમી પૃથ્વીનાં નારકે પશુ અનિષ્ટ, અકાન્ત, અપ્રિય, ક્ષત્રનેાજ્ઞ અને અમનામ युद्धापरिक्षामा अनुभव पुरे छे. " एवं वेयणापरिणाम, एवं जहा जीवाभिगमे तइए नेरइय उद्देसए ' એજ પ્રમાણે રત્નપ્રભાપૃથ્વીના નારકી અનિષ્ટ, કાન્ત આદિ પૂર્વોકત વિશેષઘુંવાળા વેદનાપરિણામને પણ અનુભવ કરતાં रहे छे. मा વિષયને અનુલક્ષીને આ પ્રકારના અભિલાપ સમજવા “रयणापहापुढ विनेरइया णं भंते! केरिसयं वेयणापरिणामं पच्चणुब्भवमाणा विरंति ? गोयमा ! अणि जाव अमणामं" "रत्नप्रभा पृथिवीनैरयिकाः खलु भदन्त ! कीदृशं वेदनापरिणामं प्रत्यनुभवन्तो विहरन्ति गौतम ! अनिष्टं यावत् अमनोऽ नोऽमम्” હે ભગવન્ ! રત્નપ્રભા પૃથ્વીનાં નારકે કેવા વેદનાપરિણામના અનુભવ શ્રી ભગવતી સૂત્ર : ૧૧ • " 3
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy