SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १४ उ०३ सु०४ नैरयिकात्यन्तिकदु खनिरूपणम् २२१ नैरपिकात्यन्तिकदुःखवक्तव्यता। मूलम्-" रयणप्पभापुढवीनेरइयाणं भंते! केरिसयं पोग्गलपरिणामं पच्चणुभवमाणा विहरति ? गोथमा! अणिट्रं जाव अभणामं, एवं जाव अहेसत्तमापुढवीनेरइया, एव वेयगापरिणामं, एवं जहा जीवाभिगमे तइए नेरइयउद्देसए जाव अहेसत्तमापुढविनेरइयाणं भंते! केरिसयं परिग्गहसन्नापरिणामं पच्चणुब्भवमाणा विहरंति ? गोयमा! अणिट्र जाव अमणामं, सेवं भंते! मे ते! ति ॥सू० ४॥ छाया-रत्नपमा पृथिवी नैरपिकाः खल भदन्त ! कीदृशं पुद्गलपरिणाम प्रत्यनुभमन्तो विहरन्ति ? गौतम ! अनिष्टं यावत् , अमनाऽमम् , एवं यावत्-अधः सप्तमपृथिवीनैरयिकाः, एवं वेदनापरिणामम् , एवं यथा जीवाभिगामे तृतीये नैरयिकोदेशके यावत्-अधःसप्तमपृथिवीनरयिकाः खलु भदन्त ! कीदृशं परिग्रहसंज्ञापरिणाम प्रत्यनुभवन्तो विहरन्ति ? गौतम । अनिष्टं यावत्-अमनोऽमम् , तदेवं भदन्त ! तदेवं मदन्त ! इति ॥ सू० ४ ॥ टीका-पूर्वमेकान्तं सुखितत्वेन देववक्तव्यता प्ररूपिता, अथ एकान्तदुःखिपीछे जावे और पहिले जावे और पीछे प्रहार करे ऐसा भी होता है। तथा च-चार दण्डको में उक्त आलापकत्रयात्मक प्रथम दण्डक देव और देव का है, द्वितीय दण्डक देव और देवी का है, तृतीय दण्डक देवी और देवका है। चतुर्थदण्डक देवी और देवी का है ऐसा जानना चाहिये ।।०३। नैरथिकों के आत्यन्तिकदुःख की वक्तव्यता'रयणपभापुढ पीनेरच्या णं भंते केरिसयं' इत्यादि । टीकार्थ-पहिले एकान्त सुखी होने के कारण देवों की वक्तव्यता महावीर प्रसना उत्तर-गोयमा! गीतम! "पुट्वि वा सत्थे गं अकमित्ता पच्छा वीइवएज्जा, पुधि वा वीइवइत्ता पच्छा सत्थे णं अक्कमिज्जा" હે ગૌતમ ! તે પહેલાં પ્રહાર કરીને પણ તેની પાસેથી નીકળી જઈ શકે છે, અને પહેલાં નીકળી જાય અને પછી પ્રહાર કરે, એવું પણ તે કરી શકે છે. ચાર દંડકમાં ઉપર્યુંકત ત્રણ આલાપવાળું પ્રથમ દડક દેવ અને દેવનું છે. બીજુ' દંડક દેવ અને દેવીનું છે. ત્રીજુ દંડક દેવી અને દેવનું છે અને ચોથું દંડક દેવી અને દેવીનું છે. સૂરવા -नाना मारयन्ति मनी पत०५ता“ रयणप्पभापुढवीनेरइयाणं भंते ! केरिसयं" त्याहिટીકાઈ–આગલા સૂત્રમાં એકાન્તતઃ સુખી હોવાને કારણે દેવની શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy