SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १४ उ० ३ सू० १ देवसम्बन्धिविशेषवर्णनम् २०१ णम् , किं समर्दिको देवः समर्दिकदेवस्य मध्येन उल्लंघनपूर्वकं गच्छेनवेति प्रश्नोत्तरम् , मध्ये व्यतिबज्य गन्ता देवः किं शस्त्रेण प्रहत्य गच्छेत् ? किं वा अमहत्यैव गच्छेत् ? इत्यादि प्रश्रोत्तरम् , किं प्रथमं शस्त्रेण प्रहत्य पश्चात् व्यतिव्रजेत् ? किं वा प्रथमम् व्यतिबज्य पश्चात् शस्त्रेण प्रहरेत् ? इत्यादि प्रश्नोत्तरम् , नैरयिकाः कीदृशं पुद्गलपरिणामं प्रत्यनुभवन्ति ? इत्यादि प्ररूपणम् । देवसम्बन्धिविशेषवक्तव्यताप्रस्तावः मूलम्- "देवेज भंते ! महाकाए महासरीरे अणगारस्स भावियप्पणो मज्झं मझेणं वीइवएज्जा ? गोयमा ! अत्थेगइए वीइवएज्जा अत्थेगइए नो वीइवएज्जा, से केणटेणं भंते! एवं वुच्चइअत्थेगइए वीइवएज्जा, अत्थेगइए नो वीइवएज्जा ? गोयमा! दुविहा देवा पण्णत्ता, तं जहा-मायी मिच्छादिट्टी उववन्नगा य, अमाथी सम्मदिट्ठी उववन्नगाय, तत्थ णं जे से मायी मिच्छादिट्ठी उववन्नए देवे से गं अणगारं भावियप्पाणं पासइ, पासित्ता, नो बंदइ, नो नमसइ, नो सकारेइ, नो कल्लाणं मंगलं देवयं चेइयं जाव पज्जुवासइ, से णं अणगारस्स भावियप्पणो मझं मझेणं वीइवएज्जा, तत्थ णं जे से अमायी समदिष्टि उववनए देवे, से णं अणगारं भावियप्पाणं पासइ, पासित्ता वंदइ, नमंसइ, जाव पज्जुवासइ, से णं अणगारस्स भावियप्पणो और इसका उत्तर, मध्य में होकर उल्लंघन करके जाने वाला देव क्या शस्त्र से प्रहार करके जाता है ? या विमा प्रहार करके जाता है ? प्रश्न और इनका उत्तर, नैरयिक कैसे पुद्गलपरिणाम अनुभव करते हैं ? इत्यादि की प्ररूपजा। અને તેને ઉત્તર “મધ્યમાં થઈને ઉલ્લંઘન કરીને જનારે દેવ શું શસ્ત્ર વડે પ્રહાર કરીને જાય છે, કે પ્રહાર કર્યા વિના જાય છે? ઈત્યાદિ-પ્રશ્નોના ઉત્તર નારકે કેવી રીતે પુદ્ગલપરિણામ અનુભવે છે ! ઈત્યાદિ વિષયની આ ઉદ્દેશામાં પ્રરૂપણું કરવામાં આવી છે, भ० २६ શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy