SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१४ उ०२ सू० ३ देवानां तमस्कायकरणनिरूपणम् १९७ तदैव-तस्मिन्काले खलु सईशानो देवेन्द्रो देवराजः आभ्यन्तरपारिषद्यान् देवान् शब्दयति-आह्वयति, 'तए णं ते अभितरपारिसया देवा सदादिया समाणा एवं जहेव सक्कस्स जाव' ततः खलु ते आभ्यन्तरपारिषद्या देवाः शब्दा. यिताः सन्तः मध्यमपारिषद्यान् देवान् शब्दयन्ति, एवं-पूर्वोक्तरीत्या यथैव शक्रस्य देवेन्द्रस्य वृष्टिकायवक्तव्यता उक्ता तथैव अत्रापि वक्तव्या, किरपर्यत मिति तदवधिमाह-' जाव' यावद-'तए णं ते आभिओगियदेवा सद्दाविया समाणा तमुक्काइए देवे सदावेंति' ततः खलु ते आभियोगिकदेवाः शब्दायिता:-आहूताः सन्तः तमस्कायिकान्-तमस्कायकारकान् देवान् शब्दयन्ति-आह्वन्ति 'तए णं ते तमुक्काइया देवा सदाविया समाणा तमुक्कायं पकरेंति' ततः खलु ते तमस्का. यिका:-तमस्कायकारकाः देवाः शब्दायिता:-आहूताः सन्तः तमस्कायं प्रकुर्वन्ति । प्रकृतमुपसहरन्नाह-एवं खलु गोयमा ! ईसाणे देविंदे देवराया तमुक्कायं पकरेइ' वेई तब वह देवेन्द्र देवराज ईशान आभ्यन्तर परिषदा के देवों को बुलाता है 'तए णं ते अम्भितरपरिसया देवा सद्दाविया समाणा एवं जहेव सकस्स जाव' तब बुलाये गये वे आभ्यन्तर परिषदा के देव मध्यमपरिषदा के देवों को बुलाते हैं । इस प्रकार से जैसी देवेन्द्र देवराज शक्र की वृष्टिवक्तव्यता कही गई है, वैसी वह यहां पर भी कहनी चाहिये 'जाव तए णं ते आभिमोगिया देवा सदाविया समाणा तमुक्का. इए देवे सदावेंति' यावत् वे बुलाये गये आभियोगिक देव तमस्कायिकतमस्कायकारक देवों को बुलाते हैं । 'तए णं ते तमुक्काइया देवा सहा. विया समागा तहकार्य एकाति' बुलाये गये वे तमस्कायकारक देव तमस्काय को करते हैं। एवं खलु गोयमा! ईसाणे देविंदे देवराया तमु. २सय थान पातानी ल्यत२ परिषहना वा मासावे छे “तए णं ते अभितरपारिसया देवा सद्दाविया समाणा एवं जहेव सकस्स जाव" माता વવામાં આવેલા તે આભ્યન્તર પરિષદના દેવે મધ્યમ પરિષદના દેને બોલાવે છે, એ જ પ્રમાણે પહેલાના સૂત્રમાં જેવી રીતે દેવેન્દ્ર દેવરાય શકની વૃષ્ટિવક્તવ્યતાનું કથન કરવામાં આવ્યું છે, એવું જ કથન અહીં પણ થવું नये. " जाव तए णं ते आभिओगिया देवा सहाविया समाणा तमुक्काइए देवे सहावे ति" मा ५४१२ परिष६ मारना हेवे। २। मातापामा मासा આભિગિક દેવે તમસ્કાય કારક દેવેને બેલાવે છે, ત્યાં સુધીનું કથન थन, “तरणं ते तमुकाइया देवा सहाविया समाणा तमुक्काय पकरें ति' આભિગિક દેવે વડે લાવવામાં આવેલા તે તમસ્કાયકારક દેવે તમસ્કાય શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy