SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ प्रमेयवन्द्रिका टीका श०१४ उ०२ सू० ३ देवानां तमस्कायकरणनिरूपणम् १९५ देवानां तमस्कायकरणवक्तव्यताप्रस्तावः। मूलम्-"जाहे णं भंते! ईसाणे देविंदे देवराया तमुक्कायं काउकामे भवइ, से कहमियाणिं पकरेइ ? गोयमा! ताहे चेव of से ईसाणे देविंद देवराया अभितरपारिसए देवे सदावेइ, तए णं ते अभितरपारिसया देवा सदाविया समाणा एवं जहेव सकस्ल जाव, तए णं ते आभिओगियदेवा सदाविया समाणा तमुक्काइए देवे सद्दावेंति, तए णं ते तमुक्काइया देवा सदाविया समाणा तमुक्कायं परेंति, एवं खलु गोयमा! ईसाणे देविंदे देवराया तमुक्कायं पकरेइ, अस्थि णं भंते ! असुरकुमारा वि देवा तमुक्कायं पकरेंति ? हंता, अस्थि किं पत्तियणं भंते ! असुरकुमारा देवा तमुक्कायं पकरेंति ? गोयमा ! किड्डारतिपत्तियं वा, पडिणीयविमोहणट्रयाए वा, गुत्ती संरक्खणहेउवा, अप्पणो वा सरीरपच्छायगट्टयाए, एवं खलु गोयमा! असुरकुमारा वि देवा तमुक्कायं पकरेंति, एवं जाव वेमाणिया, सेवं भंते ! सेवं भंते ! ति जाव विहरइ ॥सू०३॥ ___ छाया-यदा खलु भदन्त ! ईशानो देवेन्द्रो देवराजः तमस्कायं कर्तुंकामो भवति, स कथमिदानीम् , मकरोति ? गौतम तदा चैत्र खलु स ईशानो देवेन्द्रो देवराजः आभ्यन्तरपरिषदो देवान् शब्दयति, ततः खलु ते आभ्यन्तरपरिषद्गता देवाः शब्दायिताः सन्तः, एवं यथैव शक्रस्य यावत् , ततः खलु ते आभियोगिकदेवाः शब्दायिताः सन्तः, तमस्कायिकान् देवान् शब्दयन्ति, ततः खलु ते तमस्कायिका देवाः शब्दायिताः सन्तः तमस्कायं प्रकुर्वन्ति, एवं खलु गौतम ! ईशानो देवेन्द्रो देवराजस्तमस्कायं प्रकरोति, अस्ति खलु भदन्त ! असुरकुमारा अपि देवास्तमस्कायं प्रकुन्ति ? हन्त, अस्ति, किं प्रत्ययं खलु भदन्त ! असुरकुमारा देवाः तमस्कायं प्रकुन्ति ? गौतम ! क्रोडारतिप्रत्ययं वा, प्रत्यनीकवि શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy