SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे भाणियन्वा, सभाविहूणा जाव चत्तारि पासायपंतीओ, चमरेणं भंते ! असुरिंदे असुरकुमारराया चमरचंचे आवासे वसहि उवेई ? णो इणटे समट्टे, से केणं खाइ अटेणं भंते ! एवं बुच्चइ चमरे असुरिंदे असुरराया चमरचंचे आवासे वसहि नो उवेइ ? गोयमा! से जहा नामए-इहं-मणुस्स लोगंसि उवगारियलेणाइ वा, उज्जाणियलेणाइ वा, णिज्जाणिय लेणाइ वा, धारावारियलेणाइवा, तत्थ णं बहवे मणुस्सा य, मणुस्तीओ य, आसयंति, सयंति, जहा रायप्पसेणइज्जे जाव कल्लाणफलवित्तिविसेसं पच्चणुब्भवमाणा विहरांति, अन्नत्थपुण वसहिं उवेंति, एवामेव गोयमा! चमरस्त असुरिंदस्स असुरकुमाररण्णो चमरचंचे आवासे केवलं किड्डारतिपत्तियं, अन्नत्थपुण वसहिं उति, से तेणटेणं जाव आवासे, सेवं भंते! सेवं भंते! त्ति जाव विहरइ। तएणं समणे भगवं महावीरे अन्नया कयाइं रायगिहाओ नयराओ गुणसिलाओ चेइआओ जाव विहग्इ ॥सू०२॥ छाया-कुत्र खलु भदन्त ! चमरस्य असुरेन्द्रस्य असुरराजस्य चमरचञ्चोनाम आवासः प्रज्ञप्तः ? गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणे तिर्यग. संख्येये द्वीपसमुद्रे. एवं यथा द्वितीयशत के अष्टमे समोद्देशके वक्तव्यता, सा चैव अपरिशेषा ज्ञातव्या, नवरम् इदं नानात्वं यावत् तिमिच्छ कूटस्प उत्सातपर्वतस्य चमरचश्चायां राजधान्यां चपरवञ्चस्यावासपर्वतस्य, अन्येषां च बहूनां शेषं तदेव यावत् त्रयोदश च अशुलानि अभालश्न किश्चिद् विशेषाधिकानि परिक्षेपेण, तस्याः खलु चमरचश्चायाः राजधान्याः दक्षिणपश्चिमेन पदकोटिशतं पञ्चाशच कोटया, पश्चत्रिंशच्च शतसहस्राणि, पञ्चाशच्चसहस्राणि अरुणोदय समुद्रं तिर्यग् व्यतिव्रज्य, अत्र खलु चमरस्य असुरेन्द्रस्य असुरकुमारराजस्य चमरचश्चोनाम आवासः प्राप्त ? चतुरशीति योजनसहस्राणि आयामविष्कम्भेण, द्वे શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy