SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ९ सू० १ वैक्रियशक्तिसामर्थ्य निरूपणम् १११ अथ नवमोद्देशकः प्रारभ्यते वैक्रियशक्तिहेतुवक्तव्यता। मूलम्-"रायगिहे जाव एवं वयासी-से जहा नामए केइपुरिसे केयाघडियं गहाय गच्छेज्जा, एवामेव अणगारे वि भावियप्पा केयाघडिया किच्चहत्थगएणं अप्पाणेणं उड्डे वेहासं उप्पएज्जा ? गोयमा ! हंता, उप्पएज्जा, अणगारे णं भंते! भावियप्पा केवइयाई पभू केयाघडियाकिच्चहत्थगयाइं स्वाइं विउवित्तए ? गोयमा! से जहानामए जुवति जुवाणे हत्थे णं हत्थे एवं जहा तइयसए पंचमुद्देसए जाव नो चेवणं संपत्तीए विउविसु वा, विउविस्संति वा, से जहा नामए-केइपुरिसे हिरन्नपेलं गहाय गच्छेज्जा, एवामेव अणगारे वि भावियप्पा हिरण्णपेलहस्थकिच्चगएणं अप्पाणेणं, सेसं तं चेव, एवं सुवन्नपेलं, एवं रयणपेलं, वइरपेलं, वत्थपेलं, आभरणपेलं, एवं वियलक्किड्डं, सुंबकिड्, चम्मकिड्डे, कंबलकिड्डं, एवं अयभारं तंबभारं, तउयभारं, सीसगभारं, सुवण्णभारं, हिरण्णभारं, वइरभारं, से जहा नामएवग्गुलीसिया दो विपाए उल्लंबिया उल्लंबिया, उटुं पाया अहोसिरा चिटेज्जा, एवामेव अणगारे वि भावियप्पा वग्गुलीकिच्चगएणं अप्पाणेणं उडूं वेहायसं, एवं जन्नोवइयवत्तव्वया भाणियवा जाव विउव्विस्संति वा, से जहा-नामए-जलोया सिया उदगंसि कायं उव्विहिया उविहिया गच्छेज्जा, एवामेव, सेसं जहा नामए बीयं बीयगसउणे सिया दो वि पाए समतुरंगेमाणे समतुरंगेमाणे गच्छेज्जा, एवामेव अणगारे, सेसं तं શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy